OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 22, 2022

 श्रीलङ्कायां नव मन्त्रिणः अपि नियुक्ताः; किन्तु वित्तमन्त्री नास्ति।

कोलम्बो> श्रीलङ्कायां मन्त्रिमण्डले स्वास्थ्य-शैक्षिक-विनोदसञ्चारादिषु विभागेषु नूतनाः नव मन्त्रिणः अपि राष्ट्रपतिना गोताबय राजपक्से इत्यनेन नियुक्ताः। किन्तु सुप्रधाने वित्तविभागे मन्त्री न नियुक्तः।  

  मासान् यावत् राजनैतिकानिश्चितत्वे आर्थिकसङ्कटे च पतितमस्ति राष्ट्रम्। मेय् नवमदिनाङ्के प्रधानमन्त्री महिन्द राजपक्से इत्यस्य स्थानत्यागेन मन्त्रिमण्डलमसाधुः अभवत्। ततः रनिल् विक्रमसिंगे प्रधानमन्त्रिपदे नियुक्तः। गतवासरे चत्वारः मन्त्रिणः अपि नियुक्ताः। तान् विना एव नव मन्त्रिणः अपि अधिकतया नियुक्ताः। तेषु द्वौ विमतपक्षीयौ अपि स्तः।