OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 31, 2022

चीनेषु कोविड्मानम् आशङ्कां जनयति इति। साहाय्यं दास्यति इति विश्वस्वास्थ्यसंस्था।

जनीवा> चीनाम् आहत्य विदेशराष्ट्रेषु कोविड्मानं वर्धयन् अस्ति। तेषु मृतिमुपगतानां तथा आतुरालये प्रविष्टानां च संख्या प्रतिदिनं वर्धमाने सन्दर्भे एव कोविड् नियन्त्रणानि लघूकृतः। अस्मिन् अवसरे कोविड् मानम् अतिशीघ्रं व्याप्यते इत्येतत् आशङ्कां जनयति इति विश्वस्वास्थ्य संस्थया आवेदितम्। चीनस्य स्वास्थ्यसंस्थायै उचितं संरक्षणसंरक्षणं साहाय्यं च प्रदास्यति इति विश्वस्वास्थ्य संस्थायाः अध्यक्षेण टेड्रोस् अधनों महोदयेन उक्तम् ॥

Friday, December 30, 2022

 शताब्दस्य पदकन्दुकक्रीडकः पेलेवर्यः दिवङ्गतः।

सावो पोलो> पादकन्दुकक्रीडायाः इतिहासः पेले (८२) दिवङ्गतः। अर्बुदचिकित्सायाम् आसीत् सः। सावोपोलो देशे विद्यमाने आतुरालये आसीत् तस्य निधनः। 

१९५७ जुलैमासे ७ दिनाङ्गे आसीत् तस्य प्रथमा पादकन्दुकस्पर्धा। षोडशवयस्कः सः तदा तस्य 'प्रथम गोल् ' प्राप्तवान् च।

भारतस्य प्रधानमन्त्रिणः माता १०० वयसि दिवङ्गता

-पुरुषोत्तमशर्मा-

 नवदिल्ली> भारतदेशस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः माता हीराबेन-वर्या वयसः १०० तमे वर्षे अहमदाबादस्थिते चिकित्सालये निधनमुपगता। प्रधानमन्त्री मोदी अहमदाबादमुपगतः। अवधेयं यत् हीराबेन् वर्या परिचर्यमाणा एव अवर्तत। स्वास्थ्य-समस्या-कारणेन बुधवारे प्रातः ‘यू एन् मेहता इंस्टीट्यूट् ऑफ् कार्डियोलॉजी एंड् रिसर्च् सेंटर्’ इत्यत्र उपचाराय प्रस्थिता। चिकित्सालयस्य उक्तत्यनुसारं प्रधानमन्त्रिणः माता प्रातः सार्धत्रिवादने दिवं याता। 

   मातुः निधने प्रधानमन्त्रिणा दुःखं प्रकटयता लिखितं यत् "सुन्दरशताब्द्याः ईश्वरचरणेषु विरामः। मातरि मया सदैव त्रिमूर्तेः अनुभूतिः कृता। यस्याम् "एकस्याः तपस्विन्याः यात्रा निष्कामकर्मयोगिनः प्रतीकत्वं अथ मूल्यं प्रति प्रतिबद्धजीवनत्वं समाहिम् अवर्तत।"

Thursday, December 29, 2022

 कठिना हिमानी; यात्रासुविधाः शिथिलाः। 

नवदिल्ली> दिनत्रयात्मकेन अनुस्यूतेन हिमपातेन तुषारावरणेन च राजधान्यां समीपप्रदेशेषु च गमनागमनसुविधाः शिथिलाः जाताः। उपशतं रेल् यानानि स्थगितानि विलम्बितानि वा जातानि। दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रविमानपत्तनात् व्योमगमनागमनं शिथिलमभवत्। उपशतं विमानानि विलम्बितानि। 

  किन्तु दिल्ल्याम् उत्तरभारतस्य विविधप्रदेशेषु आवरणतुषारस्य काठिन्यं न्यूनं जातमिति पर्यावरणविभागेन बुधवासरे निगदितम्। परं शैत्यतरङ्गः शनिवासरे पुनः तीव्रतां प्राप्स्यतीति प्रोक्तमस्ति।

 जनुवरिमासे भारते कोविड् व्यापनं भविष्यति। आगामि ४० दिनानि अतिश्रद्धेयानि।

   नवदिल्ली> भारतस्य स्वास्थ्यमन्त्रालयेन कोविड् प्रतिरोधमुद्दिश्य जाग्रतानिर्देशः ख्यापितः। अगामि जनुवरिमासस्य  मध्ये कोविङ्बाधितानां संख्या वर्धिष्यते। अत एव आगामि ४० दिनानि यावत् अतिश्रद्धया परिपालनीयानि। विदेशात् समागतानां संख्या वर्धते इत्येव भवति रोगाणुबाधायाः वर्धनस्य कारणम्। दिनद्वयाभ्यन्तरे समागतेभ्यः ३९  यात्रिकेभ्यः कोविड्बाधा अस्ति इति निर्णीतम्। कोविड् BF7 इति वैराणुः एव इदानीं सर्वत्र प्रतिवेदिता।

Tuesday, December 27, 2022

 उत्तरभारते अतिशैत्यं; गमनागमनव्यवस्थाः शिथिलीभूताः। 

नवदिल्ली> राष्ट्रस्य राजधानिनगरेण समं उत्तरभारतस्य बहवः प्रदेशाः अतिशैत्यस्य ग्रहणे जाताः। दिल्ल्यां गतदिने   तापमानम् अवरतः  ५. ३ डिग्री सेल्ष्यस् आसीत्। परमतः  तापमानं तु १५ च। 

  पञ्चाबः, हरियानं, काश्मीरराज्येषु राजस्थान-उत्तरप्रदेशयोः प्रदेशेषु च अतिशैत्यम् अनुभूयते। दिल्ल्यां विद्यालयानां प्रवर्तनकालः परिष्कृतः। दिनद्वयमपि एषा अवस्था अनुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन सूचितम्।

 यु एस् राष्ट्रे अतिशैत्येन ३२ जनाः मृताः।

 न्यूयोर्क्> दिनानि यावत् अनुवर्तमानेन अतिशैत्येन यु एस् राष्ट्रे अतिशैत्येन ३२ जनाः मृताः। क्रिस्तुमस् दिनेऽपि अतिशैत्यं हिमपाताधिक्यं च प्रतिवेद्यते। जनाः बहिर्न गन्तव्याः इति पूर्व सूचना प्रसारिता अस्ति। मार्गेषु बहूनि यानानि स्तगितानि सन्ति। यानान्तर्भागे बद्धाः बहवः जनाः सन्ति इति भीतिदम् प्रतिवेदनम् अस्ति। राष्ट्रस्य ४८ राज्यानि एवम् अतिशैत्येन दूयमानानि भवन्ति।

Monday, December 26, 2022

 श्रीराघवपुरं सभायोगस्य १२२९तमसंबन्धिनः  सांवत्सरीयसभा वेदभजनानि च समारब्धानि। 

  कण्णूर्> केरलस्य कण्णूर् जनपदस्थे चेरुताष़ं कण्णिश्शेरिक्काव् मन्दिरे चतुर्दिनात्मकाः वेदजप-विद्वद्सभाकार्यक्रमाः च समारब्धाः। तृश्शिवपेरूर् तेक्केमठं मूप्पिल् स्वामिनः श्रीमन्तः वासुदेवानन्द ब्रह्मानन्दभूतिवर्याः सांवत्सरीयसभायाः  दीपप्रोज्वालनमकुर्वन्। सभायोगस्याध्यक्षः बदरीनाथमन्दिरस्य भूतपूर्वः रावल्जीवर्यः ब्रह्मश्री पाच्चमंगलं श्रीधरन् नम्पूतिरिः अध्यक्षपदमावहत्। कार्यक्रमेSस्मिन् वेदस्य वैदिकसंस्कृतेश्च समग्रयोगदानमधिकृत्य दीयमानं श्रोत्रियरत्नं पुरस्कारं  तन्त्रिश्रेष्ठः ब्रह्मश्री तेक्किनेटत्तु तरणनल्लूर् पद्मनाभनुण्णि नम्पूतिरिप्पाटः यजुर्वेदाचार्याय ब्रह्मश्री अणिमंगलं सुब्रह्मण्यन् नम्पूतिरिवर्याय समर्पितवान्।

  चेरुताष़ं ग्रामसभाध्यक्षः एम् श्रीधरः, नाय्क्कर् प्रतिनिधिः कुरुमात्तूर् हरि नम्पूतिरिप्पाटः, के सि रामन् नम्पूतिरिः, रवीन्द्रनाथ पट्टत्त्, वटक्के मठं ब्रह्मस्वाध्यक्षः नीतिज्ञः पि परमेश्वरन् नम्पूतिरिः, कालटी ऋङ्गेरिमठस्य संयोजकः प्रोफ ए सुब्रह्मण्य अय्यरः, इरिङ्ङालक्कुटा यजुर्वेदपाठशालाध्यक्षः पन्तल् परमेश्वरन् नम्पूतिरिः, आलुवा तन्त्रविद्यापीठस्य कुलपतिः मण्णारशाला सुब्रह्मण्यन् नम्पूतिरिः इत्यादयः आशंसाभाषणं कृतवन्तः। सांवत्सरीयसभाकार्यक्रमाणां निर्वाहकमुख्यः डो  ओमन्नूर् चेट्टूर् कृष्णन् नम्पूतिरिः स्वागतं, सभायोगस्य पि आर् विभागस्य नेता डो  धन्या एग्डा नीलमना कृतज्ञतां च प्राकाशयताम्।

Sunday, December 25, 2022

 अतिशैत्येन भीत्या च कम्पते अमेरिका

 षिकागो> क्वथितं जलमपि निमिषान्तरेण हिमं भविष्यति। राष्ट्रस्य भागत्रयेषु द्वयमपि हिमपातेन निभृतं वर्तते। गतागतसुविधाः भग्नाः। विद्युत् बन्धाः नष्टाः १५ लक्षं जनाः अन्धकारे पतिताः। अन्तरिक्षतापमान: शून्यात् न्यूनं ४० इति अभवत्। ५५०० विमानानि स्थगितानि। रेल् - बस् यानानि रोधितानि। राष्ट्रस्य विविधभागेषु हिमपातेन यानदुर्घटनाः जाताः। सन्दर्भेऽस्मिन् सर्वकारेण पूर्वसूचना प्रदत्ता अस्ति।

Saturday, December 24, 2022

 सिक्किमे ट्रक् यानं गभीरगर्तं पतित्वा १६ सैनिकानाम् अपमृत्युः। 

सिक्किमे दुरापन्ना ट्रक् दुर्घटना।

गाङ्टोक्> उत्तरसिक्किमस्य सेमाप्रदेशे स्थलसेनायाः ट्रक् यानं गिरितटं प्रपत्य १६ युवसैनिकाः अपमृत्युं प्रापुः। चत्वारः आहताः। मृतेषु त्रयः JCO पदीयाः भवन्ति। 

  भारत-चीनोः सीमाप्रदेश एव सेमा। शुक्रवासरे प्रभाते चाट्टणतः तुंगुं प्रति प्रस्थितेषु त्रिषु ट्रक् यानेषु अन्यतमं निम्नभूमौ  विनष्टनियन्त्रणं भूत्वा गभीरगर्तं पतदासीत्। 

  आहताः उदग्रयाने आतुरालयं नीताः। दुर्घटनायां प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्री राजनाथसिंहश्च अगाधं दुःखं प्राकाशयताम्।

 श्रीराघवपुरं - सभायोगस्य १२२९ तमवार्षिकस्य वेदभजनस्य विद्वत्सभायाश्च श्वः शुभारम्भः।

कण्णूर्> केरलस्य कण्णूर् जनपदस्थं चेरुताष़ं श्रीराघवपुरं वलियमतिलकं नामकं स्थानम् आस्थानरूपेण क्रि प ७९३ तमे वर्षे स्थापितस्य वैदिकधर्मसभामण्डलस्य ऐषमः वेदभजनं विद्वत्सभाश्च डिसम्बर् २५, २६, २७, २८ दिनाङ्केषु चेरुताष़स्थे  'कण्णिश्शेरि काव्' मन्दिरे समायोज्यन्ते। ऋग्यजुर्सामवेदानां जपः, यजुर्वेदीयं 'मुरहोमः', संवत्सरीयसभा, विद्वत्सभाः, कला-सांस्कृतिककार्यक्रमाः इत्येते मुख्यकार्यक्रमाः।

  केरलस्य महामन्दिरेषु अन्यतमस्य श्रीराघवपुरं मन्दिरस्य कार्यकर्तृरूपेण वर्तमानैः वेदज्ञैः ४९४ ब्राह्मणपरिवारैः [ऊरालैः] रूपीकृता धार्मिकसंस्था  भवति श्रीराघवपुरं सभायोगः। पुरातनकेरलस्य सागर-समुद्रवंशीयाः एते । सागर ब्राह्मणाः बदरीनाथमन्दिरस्य 'रावल्जी'पदमलङ्कुर्वन्तः सन्ति।  वैदिकधर्मपरिपालनं, परिस्थितिः, संस्कृतिः, शिक्षा, सामाजिकक्षेमः, चरित्रम्( इतिहासः) इत्यादीनां १२ मण्डलानां सुस्थिरविकासाभिवृद्ध्यादयः सभायोगस्यास्य लक्ष्यम्। ७५ संवत्सरेभ्यः पूर्वं यावत् वेदभजनं, विद्वत्सभाश्च अनुवर्तन्ते स्म। २०१८ तमे ट्रस्ट् रूपीकृत्य वैदिकधर्मपालनेन सह  आधुनिककालानुयुक्तेषु  शैक्षिकसामाजिकमूल्यपरिपोषणादिकेष्वपि व्यापरन्नस्ति। 

  डिसम्बर् २५तः २८पर्यन्तं वेदभजनं केरलस्य प्रसिद्धानां वेदाचार्याणां नेतृत्वे सम्पत्स्यते। ऋग्वेदसंहितामुरजपः ब्रह्मश्री मुल्लमंगलं नारायणन् नम्पूतिरिः , ब्रह्मश्री कप्रा नारायणन् नम्पूतिरिः, ब्रह्मश्री पय्यूर् श्रीशङ्कर् नम्पूतिरिः, ब्रह्मश्री पुरलिप्पुरं श्रीधरन् नम्पूतिरिः इत्येतेषां नेतृत्वे प्रचलिष्यन्ति।  यजुर्वेदसंहितामुरहोमाय ब्रह्मश्रीमन्तः पान्ताल् वैदिकः दामोदरन् नम्पूतिरिः, अणिमङ्गलं सुब्रह्मण्यन् नम्पूतिरिः, पेरिक्कमला वाध्यान् केशवन्नम्पूतिरिः च नेतृत्वमावहन्ति। सामवेदसंहिताजपाय ब्रह्मश्रीमन्तौ तोट्टं कृष्णन् नम्पूतिरिः, डो  तोट्टं शिवकरन् नम्पूतिरिः च आचार्यौ भवतः। 

  सर्वेषु दिनेषु विविधविषयानधिकृत्य संगोष्ठ्यश्च प्रचलिष्यन्ति।

Thursday, December 22, 2022

 राष्ट्रान्तरयात्राः त्यजनीयाः। कोविड् मानदण्डः दृढतया पालनीयाः - ऐ. एम्. ए।

नवदिल्ली> विविधेषु राष्ट्रेषु कोविड् प्रकरणानि वर्धिते सन्दर्भेऽस्मिन् जनाः कोविड् मानदण्डः दृढतया पालनीया इति भारतीयभैषज्यसंस्थया पूर्वसूचना प्रदत्ता। आशङ्कायाः आवश्यकता नास्ति तथापि जाग्रतापालनं करणीमिति वार्ताटिप्पण्यां आवेदितम् अस्ति। राष्ट्रान्तरयात्राः परित्याज्याः। वाक्सिनस्य अनुमोदकमात्रा सर्वैः स्वीकरणीयाः। मुखावरकं धरणीयम् । सामूहिकदूरं पालनीयम्। अधिकजनमेलनकार्यक्रमाः अपि त्याज्याः। 

(चित्रम् Ani)

 कोविड् - जागरणनिर्देशं विज्ञाप्य भारतसर्वकारः। 

नवदिल्ली> चीने केषुचित्  राष्ट्रान्तरेषु च कोविड्व्यापनं तीव्रमभवदित्यतः भारतेSपि सर्वकारेण जागरणनिर्देशः विधत्तः। प्रतिरोधप्रवर्तनानि शक्तं कर्तुं जनमेलनेषु मुखावरकम् अवश्यं कर्तुं च निर्दिष्टः। केन्द्रस्वास्थ्यमन्त्रिणा मनसुखमाण्डव्येन समायोजिते कोविडवलोकनोपवेशने आसन्निमे निर्देशाः। 

  तदनुसृत्य अन्ताराष्ट्रविमानपत्तनेषु यात्रिकेषु रोगपरिशोधना आरब्धा। देशे परिसूचितेषु कोविड्प्रकरणेषु अधिकाधिकं केरलं, कर्णाटकं, महाराष्ट्रं, तमिल्नाट्, तेलुङ्कानं राज्येभ्यः इति स्वास्थ्यमन्त्रिणा कथितम्। प्रतिवारं उपसहस्रमेव समीपमासेषु भारते कोविड्रोगिणां संख्या।

Wednesday, December 21, 2022

 चीने कोविडस्य अतिव्यापनम्; आतुरालयाः रोगिभिः पूर्णायन्ते। 

बीजिंग्> चीनराष्ट्रे षि जिन् पिङ् सर्वकारेण विधत्तानि लाघवानि कोविड् - १९ प्रकरणानां वर्धनाय कारणमभवत्। बीजिंग्, षाङ्हायि इत्यादिषु नगरेषु आतुरालयाः कोविडातुरैः सम्पूर्णाः जाताः। 'सार्स् कोवि-२' नामकवैराणोः अतिव्यापनसाध्यतोपेतः 'ओमिक्रोण् बी एफ् - ७' प्रभेदः एव तत्र व्याप्यते इति सूच्यते।

  आगामि ९० दिनाभ्यन्तरे प्रतिशतं षष्ट्यधिकाः जनाः पुनरपि रोगबाधिताः भवेयुरिति अमेरिक्कीयः सांक्रमिकरोगप्रवीणः तथा स्वास्थ्य-वित्तपटुः एरिक् फीगल् डिङ् नामकः ट्विटरमाध्यमेन सूचितवान्।

 टिबटीयव्योमकेन्द्रेषु चीनेन युद्धविमानानि विन्यस्तानि।

नवदिल्ली> टिबट्टस्य वायुसेनाकेन्द्रेषु युद्धविमानानि ड्रोण् यन्त्राणि च  विन्यस्य चीनः युद्धाय सज्जते। अरुणाचलप्रदेशस्य तवाङ् सीमासु भारत-चीनसंघर्षस्य अनुबन्धतया बहिरागतेषु उपग्रहचित्रेषु एव चीनस्य युद्धसज्जीकरणस्य सूचनाः। 

  अरुणाचलप्रदेशस्य सीमातः १५० मीटर् परिमिते उत्तरपूर्वप्रदेशस्थे चीनस्य बाङ्ड व्योमकेन्द्रस्य उपग्रहदृश्ये अत्याधुनिकं WZ-7 नामकस्य ड्रोण् उपकरणस्य सान्निध्यं दृश्यते। ततःपरं द्वे युद्धविमाने अपि दृश्येते। 

   उत्तरपूर्वमण्डले चीनस्य युद्धविमानानि प्रकोपनं कुर्वन्ति इत्यतः भारतेन जागरणप्रवर्तनानि कृतान्यासन्। युद्धविमानानि विन्यस्तानि सन्ति।

Tuesday, December 20, 2022

 महाराष्ट्रे मुख्यमन्त्री मन्त्रिणश्च  लोकायुक्तावधौ। 

मुम्बई> महाराष्ट्रे मुख्यमन्त्रिणं अन्यान् मन्त्रिणश्च लोकायुक्तनियमस्य अवधौ आनेतुं निर्णयोSभवत्। एतदधिकृत्य विधेयकं मन्त्रिमण्डलेन अनुमोदितम्। विधानसभायाः प्रचाल्यमाने सम्मेलने विधेयकमवतार्य अनुमोदयिष्यतीति उपमुख्यमन्त्रिणा देवेन्द्रफट्नविसेन निगदितम्।

   ओडीषा, बिहारं, राजस्थानं, उत्तरप्रदेशः इत्येतानि राज्येभ्यः ऋते सर्वाणि राज्यानि लोकायुक्तनियमस्यावधौ अन्तर्भवन्ति। सामाजिकप्रवर्तकानां सेवा भ्रष्टाचारविमुक्ता भवेत् इत्याशयः एवानेन नियमेन परिकल्प्यते।

Monday, December 19, 2022

 मोदिनः नेतृत्वे प्रौद्योगिकविद्यायाः अभिवृद्धिः समभवत् - गूगिलस्य सि इ ओ सुन्दर पिच्चे।

> प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नेन भारते प्रौद्योगिकविद्यायाः त्वरिताभिवृद्धिः अभवत् इति गूगिलस्य सि इ ओ सुन्दर पिच्चे अवदत्। रविवासरे मोदिना सह कृतस्य मेलनस्य पश्चात् टिट्वर् दारा आसीत् महोदयस्य अभिमतप्रकाशनम्। 

जि २० अध्यक्षपदवी भारताय लब्धम् इत्यस्य कारणेन तेन तुष्टिः प्रकाशिता। अन्तर्जाल-सुविधायाः सदुपयोगाय भारतेन सह साह्यम् अनुवर्तिष्ये इत्यपि तेन ट्वीट् कृतम्।

Sunday, December 18, 2022

 मेस्सेः पादपक्षद्वयेन अर्जेन्टीनायै पादकन्दुककिरीटम्।

  दोहा> लयोणल् मेसिः पादकन्दुकमिशिहा अवर्तत। विश्वचषकस्पर्धायाः अत्यन्तम् उद्वेगभरिते आकाङ्क्षायुक्ते च अन्तिमप्रतिद्वन्द्वे फ्रान्स् दलं 'पेनाल्टी षूटौट्' मध्ये पराजित्य अर्जन्टीनादलं किरीटं प्राप। 

  निश्चितेषु ९० निमिषेषु समाप्तेषु २-२ क्रमेण समस्थितिं प्राप्य अधिकसमये च एकैकं लक्ष्यकन्दुकं सम्प्राप्य ३-३ इति समस्थितिमभवत्। तदनन्तरं प्रवृत्ते 'पेनाल्टी षूटौट्' मध्ये ३-२ रीत्या अर्जन्टीना पादकन्दुकचक्रवर्ती अजायत।

विश्वचषकपादकन्दुकक्रीडायां  मेस्सिमहोदयेन नूतनः अभिलेखः आरचितः।

  दोहा> विश्वचषकस्य अन्तिमस्पर्धायां अर्जन्टीनायाः नायकेन मेस्सिना नूतन अभिलेखः आरचितः। विश्वचषके आविश्वम् अधिकप्रतियोगितासु भागं स्वीकृतानां मध्ये प्रथमस्थानं मेस्सिना स्वायत्तीकृतम्। विश्वचषके२६ प्रतियोगितासु अनेन भागं स्वीकृतम्। २५ स्पर्धासु भागं स्वीकृतस्य जर्मन्याः पूर्वनायकस्य लोथर् मत्तेवूसस्य अभिलेखः एव अनेन भेदितः (उत्तरितः )।

 खत्तर् विश्वचषकः - अद्य अन्तिमस्पर्धा। 

तृतीयस्थानं क्रोयेष्या दलाय। 

दोहा> पादकन्दुकस्य विश्वकिरीटं केन धार्यते इति अद्य ज्ञातुं शक्यते। मासैकाधिकं यावत् पादकन्दुकीययुद्धानाम् अन्तिमसंगरः अद्य रात्रौ ८. ३० वादनतः [भारतीयसमयः] खत्तरे लूसैल् क्रीडाङ्कणे अर्जेन्टीना फ्रान्सयोर्मध्ये  सम्पत्स्यते। इदानींतनवीरस्य फ्रान्सस्य एषा अनुस्यूततया द्वितीया अन्तिमस्पर्धा भवति। 

  १९७८,१९८६ तमयोः वीरपदं प्राप्तः अर्जेन्टीनादलः २०१४ मध्ये अन्तिमचक्रं खेलति स्म। तदा जर्मनी वीरपदं प्राप्तवती। 

गतरात्रौ सम्पन्ने विनष्टान्तिमयोः प्रतिद्वन्द्वे क्रोयेष्यादलः मोरोक्को दलं २ - १ इति अङ्केन अभिभवं चकार।

Saturday, December 17, 2022

 पाकिस्थानं भीकरवादस्य प्रभवकेन्द्रम् - एस् जयशङ्करः।

यू एन्> आगोल भीकरवादस्य प्रभवकेन्द्रम् इति रूपेण विश्वं पाकिस्थानं पश्यतीति भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः आरोपितवान्। देशस्य एतद्दोषं परिहृत्य उत्तमप्रातिवेशिकरूपेण भवितुं सः पाकिस्थानमुपादिशत्। 

  'आगोलभीकरविरुद्धव्यवहारः - प्रतिसन्धयः परिहारश्च' इति विषये यू एन् रक्षासमित्यां सम्पन्ने समारोहे अध्यक्षपदमलंकृत्यानन्तरं वार्ताहरान् प्रति भाषमाणः आसीत् भारतविदेशकार्यमन्त्री। अफ्गानिस्थाने तालिबानस्य सहकारित्वेन अल् खायिदया क्रियमाणेषु आतङ्कवादप्रवर्तनेष्वपि रक्षासमित्याम् आशङ्का प्रकटिता इति जयशङ्करेणोक्तम्।

Friday, December 16, 2022

अग्नि -५ अग्निबाणपरीक्षणं विजयप्रदम्। बेय्जिङ् पर्यन्तं प्राप्तुं क्षमम् भवति।

  नवदिल्ली> ५००० कि. मि. दूरपर्यन्तम् आणवायुधप्रहरं कर्तुं क्षमम् अग्नि -५ बालिस्टिक् अग्निबाणस्य प्रयोगः भारतेन विजयप्रदः कृतः। सीमायां भारतचीनयोः सैनिकयोःमिथः संघर्षानन्तरमेव परीक्षणमित्येतत् श्रद्धेयम्। चीनस्य राजधानी बेय्जिङ् पर्यन्तं प्राप्तुं सक्षमं भवति अग्नि -५। ओडिषा तीरस्थे अब्दुल् कलां द्वीपात् एव अग्निबाणः विक्षिप्तः।

Thursday, December 15, 2022

समुद्रधेनवः वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्।

समुद्रधेनवः इति नाम्ना ख्याताः डुगोङ् (स्तनन्धयमत्स्यविशेषः) वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्। विश्वप्रकृतिसंरक्षण-संघटनेन (International union for conservation of nature) प्रकाशिते प्रतिवेदने एव एतत्सम्बधीनि विवरणानि दृश्यन्ते। पूर्वाफ्रिक्कायां तथा कालिफोणियायां च एताः वंशनाशभीषाम् अभिमुखीक्रियमाणेषु विभागेषु अन्तर्भवन्ति। आखेटनं, महानौकानां प्रहारेण जाताः अपघाताः च वंशनाश भीषायाः कारणत्वेन आवेद्यते।

 खत्तर् अन्तिमस्पर्धा - अर्जन्टीनायाः प्रतियोगी फ्रान्सः। 

दोहा> खत्तरे विश्वचषकपादकन्दुकक्रीडापरम्परायाः अन्तिमस्पर्धायां अर्जन्टीनां विरुध्य फ्रान्सः खेलिष्यति। गतरात्रौ सम्पन्ने अर्धान्तिमचक्रस्य द्वितीयपादे वीर्य-शौर्ययुक्तं मोरोक्कोदलं प्रत्युत्तररहितेन लक्ष्यकन्दुकद्वयेन पराजित्य एव इदानींतनवीरस्य फ्रान्सदलस्य अन्तिमस्पर्धाप्रवेशः। 

  खेलनस्य पञ्चमे निमिषे तियोफेर्णाण्डस् इत्यनेन प्राप्तेन लक्ष्येण  फ्रान्सस्य उद्देश्यं स्पष्टं कृतम्। मोरोक्को दलेन तेषां सर्वं वीर्यं शौर्यं च बहिर्नीतमपि लक्ष्यप्राप्तौ विफलमभवत्। क्रीडायाः ८० तमे निमिषे मुवानी नामकः फ्रान्सस्य अजय्यताम् 'अष्टबन्धस्थिरं' कृतवान्। 

  रविवासरे रात्रौ ८. ३० वादने लूसेल् क्रीडाङ्कणे अन्तिमयुद्धं सम्पत्स्यति। अनुस्यूततया द्वितीयवारमेव फ्रान्सस्य अन्तिमस्पर्धा।

Wednesday, December 14, 2022

 अणुसंयोजनद्वारा अधिकोऽर्जम्। प्रयोगस्य फलप्राप्तिः। 

  अणुसंयोजनद्वारा अधिकसमयोर्जोत्पादनार्थं वैज्ञानिकैः कृतस्य प्रयोगस्य फलप्राप्तिः अभवत्। इन्धनस्य स्थाने शुद्धोर्जस्य प्रधानस्रोतरुपेण अणुसंयोजनम् उपयोक्तुं शक्यते इति यु एस् राष्ट्रस्य भौतिकवैज्ञानिकैः आविष्कृतम्। कालिफोर्णियायाः लोरन्स् लिवर्मोर् विश्व -प्रयोगशालायामेव ऊर्जविनिमयविद्यामण्डले सुप्रधानं प्रयोगं सम्पन्नम्।

 कुलाधिपतिपदं- राज्यपालतिरस्करणविधेयकम् अङ्गीकृतम्।

अनन्तपुरी> केरलानां विश्वविद्यालयानां  कुलाधिपतिस्थानात् राज्यपालं तिरस्कर्तुमुद्दिश्यमानं विधेयकं केरलविधानसभया अङ्गीकृतम्। बहुकालं राजनैतिकवादप्रतिवादानां तर्कवितर्कानां च कारणभूतमासीदयं विषयः। ह्यः विधानसभायां एतद्विधेयकमधिकृत्य चर्चायाः अन्ते विपक्षाङ्गानां सभाबहिष्करणानन्तरमासीत् विधेयकाङ्गीकारः संवृत्तः। 

 कुलाधिपतिनियुक्तये मुख्यमन्त्रिणः नेतृत्वे वर्तमाना  त्र्यङ्गसमितिः रूपीकरणीया। समित्यामस्यां मुख्यमन्त्रिणं विना सभानाथः विपक्षनेता च अङ्गौ भविष्यतः। अनया समित्या मन्त्रिमण्डलं प्रति समर्प्यमाणनिर्देशमनुसृत्य भवेत् कुलाधिपतिनियुक्तिः।

 अर्जेंटीना अन्तिमस्पर्धां प्रविष्टा।

लक्ष्यकन्दुकप्राप्तौ मेसिनः मित्राणां च आह्लादः। 

खत्तर्> आक्रमणप्रत्याक्रमणैः उद्वेगभरितायाम् आद्यार्धान्तिमस्पर्धायां क्रोयेष्यादलं प्रत्युत्तररहितैः त्रिभिः लक्ष्यकन्दुकैः पराजित्य लयणल् मेसी महाशयस्य अर्जेंटीना विश्वचषकपादकन्दुकस्पर्धायाः अन्तिमचक्रं प्राविशत्। 

  अर्जेंटीनानायकः मेसीवर्यः प्रतिद्वन्द्वस्य ३४तमे निमिषे 'पेनाल्टी'क्षेपणरूपेण प्रथमं लक्ष्यकन्दुकं प्राप्तवान्। ततः जूलियन् अल्वारस् नामकः ३९,६९ निमिषयोः लक्ष्यकन्दुकद्वयं प्राप्य अर्जेंटीनायाः अन्तिमस्पर्धाप्रवेशं निर्विशङ्कं कृतवान्। मेसीमहोदयः विश्वचषकस्पर्धासु ११ लक्ष्यकन्दुकानि सम्प्राप्य विशिष्टपदमारूढवान्।

Tuesday, December 13, 2022

 विश्वपादकन्दुकचषके अद्य प्रथमो चतुर्थांशः। 

दोहा> खत्तरे अद्य - भारतसमयः रात्रौ १२. ३० वादनम् - विश्वपादकन्दुकचषकस्य प्रथमे चतुर्थांशप्रतिद्वन्द्वौ अर्जेन्टीना क्रोयेष्यां प्रति स्पर्धिष्यते। 

  अर्जन्टीनानायकः लयोणल् मेसी क्रोयेष्यानायकः लूका मोट्रिच् इत्यनयोः अभिमानस्पर्धा भवत्यद्य। श्वस्तनस्य द्वितीये चतुर्थांशे इदानींतनवीरः फ्रान्स् दलः आफ्रिक्कावीर्यं मोरोक्कोदलं प्रति स्पर्धिष्यते।

 गुजराते भूपेन्द्रमन्त्रिमण्डलम् अधिकारं स्वीचकार। 

गुजरातस्य मुख्यमन्त्री भूपेन्द्र  रजनीकान्त पट्टेलः 

गान्धिनगरं> गुजरातस्य १८ तममुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः शपथवाचनं कृत्वा पदं स्वीकृतवान्। तेन सह १६ मन्त्रिणोSपि स्थानं स्वीकृत्य शपथं कृतवन्तः। गान्धिनगरस्य 'हेलिपाड्' क्रीडाङ्कणे सम्पन्ने शपथविधिसमारोहे राज्यपालः आचार्य देवव्रतः शपथविधिं कारितवान्। 

  समारोहेSस्मिन् प्रधानमन्त्री नरेन्द्रमोदी, अमितशाहः,राजनाथसिंहः इत्यादयः केन्द्रमन्त्रिणः, भा ज पायाः देशीयाध्यक्षः जे पी नड्डः, एन् डि ए सख्ये अन्तर्भूताः मुख्यमन्त्रिणः एवं प्रौढः नेतृपंक्तिश्च कार्यक्रमे सान्निध्यमावहत्। 

  अधिकारं लब्धवत्सु १६ मन्त्रिषु ८ 'काबिनट्'पदीयाः सन्ति। द्वौ स्वतन्त्रपदीयाः सहमन्त्रिणौ, अपरे ६ सहमन्त्रिणश्च भवन्ति।

 भारत - चीनयोः सीमायां सैनिकयोर्मध्ये पुनरपि संघर्षः। 

  नवदिल्ली> अरुणाचलप्रदेशे यथार्थनियन्त्रणरेखायां भारत-चीनयोः सैनिकानां मध्ये संघर्षो जातः इति प्रतिवेदनम्। दिसम्बर् मासस्य नवमे दिने एव घटनेयं दुरापन्ना। द्वयोरपि विभागयोः केचन सैनिकाः व्रणिताः। अरुणाचलप्रदेशे तवाङ् मण्डले एव घटना एषा जाता। चीनस्य सैनिकाः यथार्थनियन्त्रणरेखाम् उल्लङ्घितवन्तः। भारतसेनया निवारिताः च। चीनस्य सैनिकाः निगूढरूपेण उल्लंघनं कर्तुं ३०० पर्यन्तं सैनिकाः प्रभाते त्रिवादने समागतवन्तः।तदेव संघर्षस्य कारणम्। किंतु भारतीयसैनिकाः जागरिताः आसन्।

Monday, December 12, 2022

 हिमाचलप्रदेशे सुखवीन्दर्सिंहसुखुः मुख्यमन्त्री। 

षिंला> हिमाचलप्रदेशस्य १५ तममुख्यमन्त्रिरूपेण कोण्ग्रस् नेता सुखवीन्दर्सिंहसुखुः गतदिने शपथवाचनं कृतवान्। राज्यपालः राजेन्द्र विश्वनाथ अर्लेकरः सत्यप्रतिज्ञां कारितवान्। मुकेष् अग्निहोत्रिः उपमुख्यमन्त्रिरूपेण शपथमकरोत्। 

  राहुलगान्धी, प्रियङ्कागान्धी, राजस्थानस्य मुख्यमन्त्री अशोकगहलोट्, छत्तीसगढ़स्य मुख्यमन्त्री भूपेश बखेलः कोण्ग्रसस्य राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे इत्यादयः कोण्ग्रसनेतारः कार्यक्रमेSस्मिन् भागं स्वीकृतवन्तः।

 कोच्चि 'मुसिरिस् बिनाले' कलाप्रदर्शनम् अद्य उद्घाट्यते। 

कोच्ची> प्रयोज्यकलायाः विशाललोकजालकत्वेन वर्तमानस्य कोच्चि 'मुसिरिस् बिनाले' नामकस्य  कलाप्रदर्शनस्य पञ्चमं संस्करणं सोमवासरे मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाट्यते। अद्य सायं षट्वादने फोर्ट्कोच्ची परेड् क्रीडाङ्कणे कार्यक्रमाः आयोजिताः। डिसम्बर् १२ तः आरभ्य एप्रिल् १० पर्यन्तं सम्पद्यमानं कलाप्रदर्शनं १४ वेदिकासु आयोजितम्।

Sunday, December 11, 2022

 खत्तरे आफ्रिक्कीयप्रतिलोमः ; पोर्चुगल् बहिर्नीतम्। 

मोरोक्कोदलस्य आह्लादः। 

दोहा> खत्तर् विश्व पादकन्दुकचषके विश्वचषकस्य चरित्रे इदंप्रथमतया किंचन आफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्रविष्टम्। अतिशक्तं यूरोपीयराष्ट्रं पोर्चुगलं प्रत्युत्तररहितेन एकेन लक्ष्यकन्दुकेन पराजित्य मोरोक्को इत्याफ्रिक्काराष्ट्रं चतुर्थांशचक्रं प्राविशत्। 

  क्रिस्टियानो रोनाल्डो इति विश्वोत्तरपादकन्दुकक्रीडकस्य सन्तापाश्रुभिः खत्तरभूतलं न्यषिञ्चम्। आरम्भत एव मोरोक्कोदलस्य वीर्यप्रभावस्य निश्चयदार्ढ्यस्य च पुरतः पोर्चुगलस्य प्रभावः अस्तंगतः। क्रीडायाः प्रथमार्धस्य ४२ तमे निमिषे मोरोक्कोदलस्य यूसफ् एन् नेसिरि इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव तेषां चतुर्थांशप्रवेशः साधितः।

 मान्दोस चक्रवातः - तमिलनाटे अतिनाशः, ६ मरणानि, अतिवृष्टिः। 

चेन्नै> वंगसमुद्रान्तराले आविर्भूतस्य मान्दोस् नामकचक्रवातस्य दुष्प्रभावेण तमिलनाटस्य समुद्रतीरजनपदेषु अतिनाशः दुरापन्नः। शनिवासरस्य प्रत्युषसि महाबलिपुरं जनपदे भूतलस्पर्शं कृतवतः चक्रवातस्य वेगः ७५ कि मी प्रतिहोरायामासीत्। चक्रवातस्य दुष्प्रभावेण तीरप्रदेशजनपदेषु विद्युत्वितरणं स्थगितम्। सहस्रशः मत्स्यबन्धनयानानि विशीर्णानि। 

  षट् जनाः मारिताः। एषु चत्वारः शरीरे विद्युत्प्रसारणेनैव   मृत्युमुपगताः। मान्दोसप्रभावस्य अनुबन्धेन तमिल्नाटे केरले च अतिवृष्टिः अनुवर्तते। केरलस्य ५ जनपदेषु ओरञ्च् जागरणं प्रख्यापितम्।

 पि टि उषा भारतीय ओलिम्पिक्स् संघस्य अध्यक्षारूपेण चिता। प्रतिद्वन्दी न आसीत्।


 नवदिल्ली> धावनक्रीडामण्डले कनिष्ठिकाधिष्ठितस्थानमावहती पि टि उषा भारतराष्ट्रस्य कायिक-क्रीडामण्डलं नेष्यति। सा भारतीय ओलिम्पिक्स् संघस्य नेतृस्थाने प्रतियोगितां विना चिता। इदं स्थानम् अलङ्कृता प्रथममहिला भवति अष्टपञ्चाशत् वयस्का एषा। इदानीं विधानसभासामाजिका भवति एषा। क्रीडामण्डलात् विरता एषा इदानीं युवकेभ्यः प्रशिक्षणं ददती अस्ति। पय्योलि एक्स्प्रस् इति विशेषनाम्ना विख्याता एषा 'एष्यन् गेयिम्स्' तथा एष्यन् चाम्प्यन्षिप् इत्यादिषु अनेकैः पतकैः सम्मानिता।

Saturday, December 10, 2022

 जी मेल् सेवा आविश्वम् अद्य स्थगितम् ।


ननदिल्ली> विश्व अणुप्रैषः जी मैल् आविश्वम् अद्य स्तंभितम्। अविश्वं जनाः एतदधिकृत्य वैक्लब्यं प्रकाशितम्। शनिवासरे रात्रौ आसीत् इयं घटना। करदूरवाणीस्थे सुविधायाम् तथा सामान्यसङ्गणके च असीत् स्थगनम्।

 खत्तर् पादकन्दुकचषकः - क्रोयेष्या - अर्जेन्टीना पूर्वान्तिमस्पर्धा। 

दोहा> अत्युत्साहपूर्णे तथा आकाङ्क्षाभरिते च चतुर्थांशप्रतिद्वन्द्वद्वये क्रोयेष्या ब्रसीलं अर्जेन्टीना नेतर्लान्टं च पराजित्य पूर्वान्तिमचक्रं प्राविशताम्। गतरात्रौ सम्पन्ने प्रथमे प्रतिद्वन्द्वे ब्रसीलदलः 'पेनाल्टी षूटौट्' नामके लक्ष्यकन्दुकक्षेपणचक्रे २-४ क्रमेण क्रोयेष्यां प्रति पराजितः अभवत्। निश्चिते समये [० - ०] अधिकसमये च [१ - १] समस्थितिं पालयित्वा एव क्रीडा  'पेनाल्टी षूटौट्' प्रति दीर्घिता। 

  अर्धरात्रौ आरब्धे द्वितीये प्रतिद्वन्द्वे तु निश्चितसमये अधिकसमये च २ - २ इति लक्ष्यकन्दुकस्थितिं समार्ज्य पेनाल्टी षूटौट् मध्ये ४ - २ इति क्रमेण अर्जेन्टीना नेतर्लान्टात् विजयं जग्राह।

Friday, December 9, 2022

 हिमाचलप्रदेशे कोण्ग्रसाय विजयप्राप्तिः। 

षिंला> विधानसभानिर्वाचनस्य मतगणनायां सम्पूर्णायां विपक्षदलः कोण्ग्रसः शासनपक्षात् भाजपादलात् विजयं जग्राह। अहत्य ६८ मण्डलेषु ४० मण्डलानि विजित्य शासनपदं प्राप।इदानींतनशासनदलः भाजपादलः २५ स्थानेषु विजितवान्।

 गुजराते भाजपा दलस्य अत्युज्वलविजयः। 

गान्धिनगरं> गुजराते विधानसभानिर्वाचनस्य फले आगते शासनपक्षः भा ज पा दलः अनुस्यूततया सप्तमवारमपि विजयपीठमारोहत्। आहत्य १८२ स्थानेषु १५६ स्थानानि भाजपा दलेन प्राप्तानि। मुख्यविपक्षदलेन कोण्ग्रसा केवलं १७ मण्डलान्येव लब्धानि। गतवारे ७७ मण्डलानां स्थानात्  अस्ति एतादृशं पतनम्। अरविन्द् केज्रिवालस्य 'ए ए पि' दलेन पञ्चस्थानानि लब्ध्वा राष्ट्रियदलमितं पदं प्राप्तम्।

Thursday, December 8, 2022

 प्रशस्तनर्तकी मल्लिकासाराभाय् केरलकलामण्डलस्य कुलाधिपतिः। सर्वकारेण आदेशः प्रकाशितः।

  तिरुवनन्तपुरम्> प्रशस्तनर्तकी मल्लिका साराभाय् केरलकलामण्डलं  मानितविश्वविद्यापीठस्य कुलाधिपतिस्थाने नियुक्ता। एतत्संबन्धि आदेशः च सर्वकारेण प्रकाशितः। सामाजिकपरिवर्तनाय  साहित्यं कला च  प्रयोगपदवीमानेतुं तत्परा भवति मल्लिकासाराभाय् इति मन्त्रिणा वि एन् वासवेन प्रोक्तम्। विश्वविद्यापीठस्य कुलाधिपतिस्थाने तद्विषयेषु विज्ञाः नियोक्तव्याः इति सर्वकारस्य निश्चयमनुसृत्य एव भवति तस्याः कुलाधिपतिपदनियुक्तिः। मल्लिकासाराभाय्वर्यया साकम् सम्मन्त्र्य तस्याः अभिरुच्यनुसारमेव कुलापतिस्थाने नियोजनमिति मन्त्रिणा वासवेन आवेदितम्।

 राष्ट्रे उष्णतरङ्गस्य दैर्ध्यं तीक्ष्णता च वर्धेत। 

मनुष्येभ्यः सोढुं अशक्याः  शक्ताः उष्णतरङ्गघटनाः जायेत इति विश्ववित्तकोशस्य प्रतिवेदनम्। 'इन्वेस्ट्मेन्ट् ओप्पर्टुनिट्टीस् इन् इन्ड्यास् कूलिङ् सेक्टर्' इति शीर्षकस्थं अध्ययन-प्रतिवेदनं राष्ट्रे उष्णतरङ्गघटनायाः दैर्ध्यं वर्धयन् अस्ति इति संदृष्टम्। एष्याभूखण्डे अनुदिनं वर्धमानं तापमानं शुभसूचकं न भवति इति निर्णयः अपि अस्ति।

Tuesday, December 6, 2022

 खत्तर् विश्वचषकः - नेतर्लान्ट्, अर्जन्टीना, फ्रान्स्, ब्रसील्, क्रोयेष्या दलाः चतुर्थांशं प्रविष्टाः।

दोहा> पूर्वचतुर्थांशस्पर्धासु त्रिषु दिनेषु अतीतेषु नेतर्लान्ट्, अर्जन्टीना, फ्रान्स्, ब्रसील्, क्रोयेष्या इत्येते  दलाः चतुर्थांशं प्रविष्टाः। प्रथदिने नेतर्लान्ट् राष्ट्रं अमेरिक्कां एकं विरुध्य त्रिभिः लक्ष्यकन्दुकैः विजयं प्राप। अन्यस्मिन् प्रतिद्वन्द्वे अर्जन्टीना आस्ट्रेलियां विरुध्य ३ - १ इति क्रमेण विजिता। 

  द्वितीयदिने पोलण्टदलं विरुध्य फ्रान्सः विजयं प्राप्तवान्। लक्ष्यकन्दुकक्रमः ३ - १। ब्रसील् - दक्षिण कोरिययोः प्रतिद्वन्द्वे ब्रसीलः ४ - १ रीत्या विजयपथं प्राविशत्। 

  गतदिने सम्पन्ना क्रोयेष्या जाप्पानस्पर्धा 'पेनाल्टी षूटौट्' वेलां यावत् दीर्घिता। तदा ३ - १ इति लक्ष्यकन्दुकक्रमे क्रोयेष्या चतुर्थांशं प्राप्तवती।

 अपत्यानि दूरवाणीतः दूरीकृत्य अल्पकालं क्रीडाङ्कणेषु प्रेषणीयानि इति रक्षाकर्तृन् प्रति कपिलदेवः।

  मुम्बै> अल्पकालं स्वापत्यानि दूरवाण्याः दूरीकृत्य क्रीडनार्थं क्रीडाङ्कणेषु प्रेषणीयानि इति रक्षाकर्तृन् प्रति भारतस्य पूर्वतन-क्रिकट्क्रीडकेन प्रोक्तम्। टैप् २ - मधुमेहः तथा अतिस्थूलत्वम् इत्यादीन् अधिकृत्य प्रचलिते प्रतिबोधनकार्यक्रमे भाषमाणः आसीत् सः। जनाः प्रतिदिनं एकहोरापर्यन्तं व्यायामार्थं समयः यापनीयः। 'भारतीयबालकेषु अतिस्थूलत्वम् ' इति  विषयम् अधिकृत्य कृतस्य प्रश्नस्य उत्तरमासीत् अयम् उपदेशः।

Sunday, December 4, 2022

 खत्तरे एष्या आफ्रिक्कासंघानाम् उत्कर्षः। 

दोहा> एष्यीय-आफ्रिक्कीयसंघानां अत्युज्वलप्रकटनानां साक्षिण्यः भवन्ति खत्तरे विश्वचषकवेदिकाः। द्वयोः भूखण्डयोः अधिकतरसंघाः 'नोक् औट्' चक्रं प्रविष्टा इत्येतत् विश्वचषकचरित्रे इदंप्रथमं भवति। एष्यातः द्वौ, आफ्रिक्कातश्च द्वौ संघौ इत्यनेन चत्वारः क्रीडादलाः पूर्वचतुर्थांशचक्रे स्थानमावहन्ति। २००२,२०१० वर्षयोः त्रयः दलाः भूखण्डद्वयं प्रतिनिधीभूताः आसन्। 

  एष्यातः जप्पानः,दक्षिणकोरिया तथा आफ्रिक्कातः सेनगलः, मोरोक्को च पूर्वचतुर्थांशचक्रं प्रविष्टाः।

Saturday, December 3, 2022

इडुक्कि तत्कालिकविमाननिलये चतुर्भ्यः विमानेभ्यः अनुमतिः प्रदत्ता। शबरिगिरि तीर्थयात्रापि परिगणयति।

इडुक्कि केरलम्> प्रतीक्षानुसारं वण्डिपेरियार् सत्रं विमाननिलये प्रथमविमानस्य भूस्पर्शामभवत्। इडुक्किदेशस्य आकाशस्वप्नाः सफलीभूताः। जनद्वयोः सञ्चाराय योग्यं वैरस् एस् डब्ल्यु ८० नाम लघुविमानं विजयरूपेण भूस्पर्शमकरोत् । तत्पश्चात् विमाननिलये चतुर्णां लघुविमानानाम् अपि सेवायै अनुज्ञा प्रदत्ता। धावनपथे परीक्षणडयनं विजयकरमभवत् इत्यतः विलम्बं विना एन् सि सि छात्रसैनिकानां कृते विमानडयन परिशीलनमपि  विमानपत्तने समारप्स्यते।

 गुजरात् निर्वाचनं - द्वितीयचरणं सोमवासरे ; सघोषप्रचारणमद्य समाप्यते। 

गान्धिनगरं> गुजरात् राज्यस्य विधानसभानिर्वाचनस्य द्वितीयं तथा अन्तिमं चरणं सोमवासरे विधास्यति। तदर्थं सघोषप्रचरणं अद्य सायं समाप्यते। रविवासरे निश्शब्दप्रचरणस्य वेला। 

  ह्यः मण्डलेषु धूलिधूसरितं प्रचारणं सम्पन्नम्। प्रधानमन्त्री नरेन्द्रमोदी चतुर्षु महायोगेषु प्रभाषणं कृतवान्। कोण्ग्रसः राष्ट्रियाध्यक्षः मल्लिकार्जुन खार्गे पथसञ्चलनद्वयम् अभिमुखीकृत्य प्रभाषणमकरोत्। 

  सोमवासरे १४ जनपदान्तर्भूतेषु ९३ मण्डलेषु मतदानं भविष्यति। अष्टमदिनाङ्के हिमाचलप्रदेशेन सह फलं ज्ञातुं शक्यते। गुरुवासरे सम्पन्नस्य निर्वाचनस्य प्रथमसोपाने ६०. ४७% जनाः एव मतदानाधिकारं विनियुक्तवन्तः।

 खत्तर् - पूर्वचतुर्थांशस्पर्धाः अद्य आरभ्यन्ते। 

दोहा> विश्वचषकपादकन्दुकक्रीडायाः पूर्वचतुर्थांशस्पर्धानामद्य शुभारम्भ‌ः। 'नोक्कौट्' रूपेण प्रचाल्यमानेषु अष्ट प्रतिद्वन्द्वेषु १६ संघाः स्पर्धिष्यन्ते। प्रथमः प्रतिद्वन्द्वः अद्य रात्रौ ८. ३० वादने  अमेरिक्का-नेतर्लान्टयोः मध्ये भविष्यति। द्वितीये प्रतिद्वन्द्वे अर्जन्टीनादलं आस्ट्रेलिया दलेन सह स्पर्धिष्यते। [रात्रौ १२. ३० वादनम्] 

  भूतपूर्ववीरौ जर्मनी, युरोग्वे,  इत्येतौ प्राथमिकस्तरे एव बहिर्गतौ।

Thursday, December 1, 2022

 हिमाश्मद्रवणेन ४८,५०० संवत्सरात् पूर्वं सुप्तं सोम्बि वैराणु: बहिरागतः।

   मोस्को> शोधकर्तारः ४८,५०० वर्षेभ्यः पुरातनं 'जॉम्बी वैराणुं' पुनः सजीवम् अकुर्वन्। यूरोपीयसंशोधकाः रूसदेशस्य साइबेरियाप्रदेशे हिमपटलानाम् अधोभागात् गृहीतान् १३ वैराणून् एव आविष्कृतवन्तः। साइबेरियादेशस्य अतिविपुल-हिमपटलस्य निम्नतले खननं कृत्वा एव वैराणुनां ग्रहणं कृतम्।

अनेन ज्ञायते यत् खनीभूतानां हिमाश्मानां द्रवणं इदानीं भूयमानरीत्या अनुवर्तते चेत्  हिमान्तर्भागे सुप्ताः वैराणवः उद्थानं कर्तुं सन्दर्भाः भविष्यन्ति। एताः अवस्थाः आपत्कराः स्युः इति वैज्ञानिकाः अभिप्रयन्ति॥