OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 15, 2022

समुद्रधेनवः वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्।

समुद्रधेनवः इति नाम्ना ख्याताः डुगोङ् (स्तनन्धयमत्स्यविशेषः) वंशनाशभीषाम् अभिमुखीकुर्वन्ति इति प्रतिवेदनम्। विश्वप्रकृतिसंरक्षण-संघटनेन (International union for conservation of nature) प्रकाशिते प्रतिवेदने एव एतत्सम्बधीनि विवरणानि दृश्यन्ते। पूर्वाफ्रिक्कायां तथा कालिफोणियायां च एताः वंशनाशभीषाम् अभिमुखीक्रियमाणेषु विभागेषु अन्तर्भवन्ति। आखेटनं, महानौकानां प्रहारेण जाताः अपघाताः च वंशनाश भीषायाः कारणत्वेन आवेद्यते।