OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 10, 2022

 खत्तर् पादकन्दुकचषकः - क्रोयेष्या - अर्जेन्टीना पूर्वान्तिमस्पर्धा। 

दोहा> अत्युत्साहपूर्णे तथा आकाङ्क्षाभरिते च चतुर्थांशप्रतिद्वन्द्वद्वये क्रोयेष्या ब्रसीलं अर्जेन्टीना नेतर्लान्टं च पराजित्य पूर्वान्तिमचक्रं प्राविशताम्। गतरात्रौ सम्पन्ने प्रथमे प्रतिद्वन्द्वे ब्रसीलदलः 'पेनाल्टी षूटौट्' नामके लक्ष्यकन्दुकक्षेपणचक्रे २-४ क्रमेण क्रोयेष्यां प्रति पराजितः अभवत्। निश्चिते समये [० - ०] अधिकसमये च [१ - १] समस्थितिं पालयित्वा एव क्रीडा  'पेनाल्टी षूटौट्' प्रति दीर्घिता। 

  अर्धरात्रौ आरब्धे द्वितीये प्रतिद्वन्द्वे तु निश्चितसमये अधिकसमये च २ - २ इति लक्ष्यकन्दुकस्थितिं समार्ज्य पेनाल्टी षूटौट् मध्ये ४ - २ इति क्रमेण अर्जेन्टीना नेतर्लान्टात् विजयं जग्राह।