OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 16, 2022

अग्नि -५ अग्निबाणपरीक्षणं विजयप्रदम्। बेय्जिङ् पर्यन्तं प्राप्तुं क्षमम् भवति।

  नवदिल्ली> ५००० कि. मि. दूरपर्यन्तम् आणवायुधप्रहरं कर्तुं क्षमम् अग्नि -५ बालिस्टिक् अग्निबाणस्य प्रयोगः भारतेन विजयप्रदः कृतः। सीमायां भारतचीनयोः सैनिकयोःमिथः संघर्षानन्तरमेव परीक्षणमित्येतत् श्रद्धेयम्। चीनस्य राजधानी बेय्जिङ् पर्यन्तं प्राप्तुं सक्षमं भवति अग्नि -५। ओडिषा तीरस्थे अब्दुल् कलां द्वीपात् एव अग्निबाणः विक्षिप्तः।