OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 29, 2022

 जनुवरिमासे भारते कोविड् व्यापनं भविष्यति। आगामि ४० दिनानि अतिश्रद्धेयानि।

   नवदिल्ली> भारतस्य स्वास्थ्यमन्त्रालयेन कोविड् प्रतिरोधमुद्दिश्य जाग्रतानिर्देशः ख्यापितः। अगामि जनुवरिमासस्य  मध्ये कोविङ्बाधितानां संख्या वर्धिष्यते। अत एव आगामि ४० दिनानि यावत् अतिश्रद्धया परिपालनीयानि। विदेशात् समागतानां संख्या वर्धते इत्येव भवति रोगाणुबाधायाः वर्धनस्य कारणम्। दिनद्वयाभ्यन्तरे समागतेभ्यः ३९  यात्रिकेभ्यः कोविड्बाधा अस्ति इति निर्णीतम्। कोविड् BF7 इति वैराणुः एव इदानीं सर्वत्र प्रतिवेदिता।