OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 18, 2022

 मेस्सेः पादपक्षद्वयेन अर्जेन्टीनायै पादकन्दुककिरीटम्।

  दोहा> लयोणल् मेसिः पादकन्दुकमिशिहा अवर्तत। विश्वचषकस्पर्धायाः अत्यन्तम् उद्वेगभरिते आकाङ्क्षायुक्ते च अन्तिमप्रतिद्वन्द्वे फ्रान्स् दलं 'पेनाल्टी षूटौट्' मध्ये पराजित्य अर्जन्टीनादलं किरीटं प्राप। 

  निश्चितेषु ९० निमिषेषु समाप्तेषु २-२ क्रमेण समस्थितिं प्राप्य अधिकसमये च एकैकं लक्ष्यकन्दुकं सम्प्राप्य ३-३ इति समस्थितिमभवत्। तदनन्तरं प्रवृत्ते 'पेनाल्टी षूटौट्' मध्ये ३-२ रीत्या अर्जन्टीना पादकन्दुकचक्रवर्ती अजायत।