OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 27, 2022

 उत्तरभारते अतिशैत्यं; गमनागमनव्यवस्थाः शिथिलीभूताः। 

नवदिल्ली> राष्ट्रस्य राजधानिनगरेण समं उत्तरभारतस्य बहवः प्रदेशाः अतिशैत्यस्य ग्रहणे जाताः। दिल्ल्यां गतदिने   तापमानम् अवरतः  ५. ३ डिग्री सेल्ष्यस् आसीत्। परमतः  तापमानं तु १५ च। 

  पञ्चाबः, हरियानं, काश्मीरराज्येषु राजस्थान-उत्तरप्रदेशयोः प्रदेशेषु च अतिशैत्यम् अनुभूयते। दिल्ल्यां विद्यालयानां प्रवर्तनकालः परिष्कृतः। दिनद्वयमपि एषा अवस्था अनुवर्तिष्यते इति ऋतुविज्ञानीयविभागेन सूचितम्।