OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 21, 2022

 टिबटीयव्योमकेन्द्रेषु चीनेन युद्धविमानानि विन्यस्तानि।

नवदिल्ली> टिबट्टस्य वायुसेनाकेन्द्रेषु युद्धविमानानि ड्रोण् यन्त्राणि च  विन्यस्य चीनः युद्धाय सज्जते। अरुणाचलप्रदेशस्य तवाङ् सीमासु भारत-चीनसंघर्षस्य अनुबन्धतया बहिरागतेषु उपग्रहचित्रेषु एव चीनस्य युद्धसज्जीकरणस्य सूचनाः। 

  अरुणाचलप्रदेशस्य सीमातः १५० मीटर् परिमिते उत्तरपूर्वप्रदेशस्थे चीनस्य बाङ्ड व्योमकेन्द्रस्य उपग्रहदृश्ये अत्याधुनिकं WZ-7 नामकस्य ड्रोण् उपकरणस्य सान्निध्यं दृश्यते। ततःपरं द्वे युद्धविमाने अपि दृश्येते। 

   उत्तरपूर्वमण्डले चीनस्य युद्धविमानानि प्रकोपनं कुर्वन्ति इत्यतः भारतेन जागरणप्रवर्तनानि कृतान्यासन्। युद्धविमानानि विन्यस्तानि सन्ति।