OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 18, 2022

विश्वचषकपादकन्दुकक्रीडायां  मेस्सिमहोदयेन नूतनः अभिलेखः आरचितः।

  दोहा> विश्वचषकस्य अन्तिमस्पर्धायां अर्जन्टीनायाः नायकेन मेस्सिना नूतन अभिलेखः आरचितः। विश्वचषके आविश्वम् अधिकप्रतियोगितासु भागं स्वीकृतानां मध्ये प्रथमस्थानं मेस्सिना स्वायत्तीकृतम्। विश्वचषके२६ प्रतियोगितासु अनेन भागं स्वीकृतम्। २५ स्पर्धासु भागं स्वीकृतस्य जर्मन्याः पूर्वनायकस्य लोथर् मत्तेवूसस्य अभिलेखः एव अनेन भेदितः (उत्तरितः )।