OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, December 21, 2022

 चीने कोविडस्य अतिव्यापनम्; आतुरालयाः रोगिभिः पूर्णायन्ते। 

बीजिंग्> चीनराष्ट्रे षि जिन् पिङ् सर्वकारेण विधत्तानि लाघवानि कोविड् - १९ प्रकरणानां वर्धनाय कारणमभवत्। बीजिंग्, षाङ्हायि इत्यादिषु नगरेषु आतुरालयाः कोविडातुरैः सम्पूर्णाः जाताः। 'सार्स् कोवि-२' नामकवैराणोः अतिव्यापनसाध्यतोपेतः 'ओमिक्रोण् बी एफ् - ७' प्रभेदः एव तत्र व्याप्यते इति सूच्यते।

  आगामि ९० दिनाभ्यन्तरे प्रतिशतं षष्ट्यधिकाः जनाः पुनरपि रोगबाधिताः भवेयुरिति अमेरिक्कीयः सांक्रमिकरोगप्रवीणः तथा स्वास्थ्य-वित्तपटुः एरिक् फीगल् डिङ् नामकः ट्विटरमाध्यमेन सूचितवान्।