OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 22, 2022

 कोविड् - जागरणनिर्देशं विज्ञाप्य भारतसर्वकारः। 

नवदिल्ली> चीने केषुचित्  राष्ट्रान्तरेषु च कोविड्व्यापनं तीव्रमभवदित्यतः भारतेSपि सर्वकारेण जागरणनिर्देशः विधत्तः। प्रतिरोधप्रवर्तनानि शक्तं कर्तुं जनमेलनेषु मुखावरकम् अवश्यं कर्तुं च निर्दिष्टः। केन्द्रस्वास्थ्यमन्त्रिणा मनसुखमाण्डव्येन समायोजिते कोविडवलोकनोपवेशने आसन्निमे निर्देशाः। 

  तदनुसृत्य अन्ताराष्ट्रविमानपत्तनेषु यात्रिकेषु रोगपरिशोधना आरब्धा। देशे परिसूचितेषु कोविड्प्रकरणेषु अधिकाधिकं केरलं, कर्णाटकं, महाराष्ट्रं, तमिल्नाट्, तेलुङ्कानं राज्येभ्यः इति स्वास्थ्यमन्त्रिणा कथितम्। प्रतिवारं उपसहस्रमेव समीपमासेषु भारते कोविड्रोगिणां संख्या।