OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, December 30, 2022

 शताब्दस्य पदकन्दुकक्रीडकः पेलेवर्यः दिवङ्गतः।

सावो पोलो> पादकन्दुकक्रीडायाः इतिहासः पेले (८२) दिवङ्गतः। अर्बुदचिकित्सायाम् आसीत् सः। सावोपोलो देशे विद्यमाने आतुरालये आसीत् तस्य निधनः। 

१९५७ जुलैमासे ७ दिनाङ्गे आसीत् तस्य प्रथमा पादकन्दुकस्पर्धा। षोडशवयस्कः सः तदा तस्य 'प्रथम गोल् ' प्राप्तवान् च।