OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 24, 2022

 भारते ओमिक्रोण् विभेदः सामाजिकव्यापनतलेषु प्राप्तः। नगरेषु वैराणोः सान्निध्यम् सुशक्तम्।

नवदिल्ली> कोविडस्य ओमिक्रोण्

विभेदः भारते सामाजिकव्यापनतलेषु प्राप्तः। मेट्रो नगरेषु एषः प्रभेद: प्रबलः इति इन्साकोगस्य अतिनूतनविवरणिकायां (bulletin) सूचितः अस्ति। विविधराज्येभ्यः  सञ्चित्य तेषां जनितकप्रवर्तनानि अधिकृत्य अध्येतुं रूपीकृतानां दश परीक्षणशालानां संगमः भवति इन्साकोग् ( INSCOG-Indian Sarc Covi-2 Consortium Of Genomics) l ओमिक्रोणस्य सांक्रमिक - उपभेदः BA 2 लैनेज् राष्ट्रे अधिकतया दृढीकृतः इत्यपि विवरणिकायां सूचितमस्ति।