OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 5, 2020

 भाषां संस्कृतिं च संरक्षितुं सर्वकारं विरुद्ध्य चीनदेशस्थाः मङ्गोलियजनाः।

 


 बीजिङ्> चीनराष्ट्रस्य नूतनान् शैक्षिकनयान्  विरुद्ध्य प्रतिषेधः शक्तः भवति। चीनदेशस्थाः मङ्गोलियवंशजाः एव प्रतिषेधं कुर्वन्ति। चीनभाषामाध्यमेन एव इदानीमारभ्य अध्ययनं भवतु इति चीन-सर्वकारस्य निर्णयं विरुद्ध्य भवति प्रतिषेधः। मङ्गोलिया-भाषायाः तथा संस्कृतेः च नाशमुद्दिश्य भवति अयं निश्चयः इति एते बिभ्रन्ति। ४२ लक्षं मङ्गोलियवंशजाः चीनदेशे निवसन्तः सन्ति। एकीकृत-चैना इति कल्पनायां भवति एतादृश प्रक्रमः इति प्रतिषेधिनः वदन्ति। सेप्तंबर् प्रथम दिनाङ्गे शिक्षिक नयः चैनीस् कम्यूणिस्ट्पार्टि द्वारा प्रख्यापितः आसीत्। नयानुसारं सर्वविषयाः मङ्गोलिय भाषां विना चीन-भाषायाम् अध्येतव्याः।  अनेन स्वस्य संस्कृतेः नाशः भविष्यति इति मङ्गोलियवंशजाः वदन्ति।