OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 16, 2020

 जि एस् टि नष्टम् - सविशेषजालकद्वारा १.१लक्षंकोटि ऋणसुविधा। 

     नवदिल्ली> जि एस् टि इत्यस्मात् राज्यसर्वकारैः अभिमुखीक्रियमाणं नष्टं परिहर्तुं केन्द्रसर्वकारेण ऋणसुविधा विधत्ता। सविशेषजालकद्वारा १.१लक्षं कोटिरूप्यकाणां ऋणं समाहृत्य राज्यसर्वकारेभ्यो दातुं निर्णयः वित्तमन्त्रालयेण स्वीकृतः। जि एस् टि नष्टपरिहारविषये राज्यानाम् अनिष्टं दूरीकर्तुमेवायं निर्णयः। 

  राज्यानां कृते निश्चितस्य ऋणावधेः उपरि एव १.१लक्षं कोटि रूप्यकाणां ऋणं केन्द्रसर्वकारेण स्वीकरिष्यते। राज्यानामृणस्वीकारे वृद्धिबाध्यता भविष्यति। किन्तु ऋणस्वीकारः केन्द्रसर्वकारेण क्रियते तर्हि राज्यानां वृद्धिबाध्यतायाः मुक्तिः भविष्यतीति राज्यानां समाश्वासः।