OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, October 10, 2020

 क्षणाभ्यन्तरे संशोधनाफलम् - कोविड्रोगाणुः प्रत्यभिज्ञातः भविष्यति।

  नवदिल्ली> कोविड्रोगाणुं प्रत्यभिज्ञातुं नूतनानां संशोधनानां-सामग्रीणां निर्माणाय भारत-इस्रयेलयोः संयुक्तप्रयत्नः। रोगनिर्णयाय नालिकान्तर्भागे एकः फूत्कारः एव पर्याप्तः क्षणाभ्यन्तरे निश्वासवायोर्मध्ये अणुः अस्ति वा न वा इति संशोधनाफलं प्राप्स्यति। इस्रयेलस्य प्रतिरोध अनुसन्धान निर्देशकसंघटनेन (DRDO) तथा व्यावसायिक-वैज्ञानिकायोगेन च (CSIR) मिलित्वा एव अनुसन्धानं प्रचालितम्। सप्ताहाभ्यन्तरे सामग्रीणां निर्माणं भारते एव समारभ्यते इति इस्रयेलस्य राजपुरुषः रोण्  माल्क इत्याख्यः अवदत्।