OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 20, 2022

परिस्थितिसमस्याः समुद्रान् तथा तीरदेशवासिनः च अधिकतया प्रबाधन्ते।

अनन्तपुरी> परिस्थितिसमस्यया समुद्राः तथा तीरदेशजनाः च अधिकतया दुरितमनुभवन्ति इति परिस्थितिसंरक्षणसमित्याः अखिलभारतसंयोजकेन गोपाल् जि आर्येण प्रोक्तम्। मत्स्यबन्धनकर्मकरान् जीवजालान् च संरक्षितुं सर्वे पुरतः आगन्तव्याः इति तेन निगदितम्। समुद्रतीरान् पलास्तिकात् मुक्तं कर्तुम् आविश्वं प्रचाल्यमानस्य समुद्रतीरशुचीकरणयज्ञस्य आयोजकमितिरूपीकरणम् उद्घाटयित्वा भाषमाणः आसीत् सः।