OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 24, 2022

चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश भारतीयकर्मकरेषु सप्तकर्मकराः भारतीयव्योमसेनया संदृष्टः।


चीना-भारतसीम्नि अप्रत्यक्षेषु नवदश यानमार्गनिर्माणकर्मकरेषु सप्त कर्मकराः भारतीयव्योमसेनया संदृष्टः। आसां देशीयाः ते अरुणाचल्प्रदेशस्य नियन्त्रणरेखायाः समीपे कुरूंग् कुमेयिले नामकस्थानात् अप्रत्यक्षाः अभवन्। एते बक्रीत् पर्वणि गृहं गन्तुम् अनुज्ञायै प्रार्थितवन्तः। किन्तु कर्मस्वामी अनुज्ञा न दत्ता । अतः ते कर्मकराः ततः पलायितवन्तः आसन्। दामिन् मण्डले सीमायानमार्गसंस्थायाः निर्माणस्थलात् एवम् अप्रत्यक्षाणां कर्मकराणां संघात् सप्त जनाः शुक्रवासरे सेनया संदृष्टाः ते रक्षिताः च। ते भाषणं कर्तुमपि अशक्ताः अवशाः च आसन् इत्यस्ति प्रतिवेदनम्।