OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 7, 2023

 छात्रान् पाठयितुं ते आगच्छन्ति। अष्टादशमासाभ्यन्तरे महत्परिवर्तनं भविष्यतीति बिल् गेट्स् वर्यस्य प्रवचनम्।


रेवती के एम्


कृत्रिमबुद्धिः चाट्बोट् प्रभृतयः केवलम् अष्टादशमासेषु शैक्षिक साधनानि भविष्यन्तीति भविष्यवाणीं करोति मैक्रोसाफ्ट संस्थायाः सहस्थापकः बिल्गेट्स् महोदयः। मनुष्यवत् उत्तमशिक्षकः भवितुं कृत्रिमबुद्धेरपि शक्तिरस्तीति तेनोक्तम्। कृत्रिमबुद्धिः प्रथमं वाचन - गवेषण सहायी, पश्चात् लेखनसहायी पश्चात् गणितपाठन सहायी च भविष्यतीत्यपि तेनोक्तम्।