OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 15, 2023

 अद्य विश्वकुटुम्बदिनम्।

-रेष्मा एस् राज्

प्रतिवर्षं मेय् मासस्य पञ्चदश दिनांङ्क: अन्ताराष्ट्रिय कुटुम्बदिनत्वेन समाचरति। कुटुम्बेषु विद्यमानेषु सामाजिक एवं जनसंख्यादि विषयानधिकृत्य जनानां मनसि अवबोधं सृजतुमुद्दिश्य भवति दिनस्यास्य समाचरणम्। मातापितरौ तथा अपत्यानां मिथः विद्यमान बान्धवतायाः सुदृढीकरणं तथा एतस्याः प्रामुख्यस्य संवर्धना च भवतः दिनसमाचरणस्य धर्मः। कुटुम्बबन्धस्य प्रभावमधिकृत्य जनान् उद्बोधितुं दिनमिदं समाचरति। दिनोऽयं आविश्वं जनाः आचरन्ति। कुटुम्बस्य जिवनस्थितिं तथा समाजवृद्धिं च आलक्ष्य संयुक्तराष्ट्रसमित्या तथा विश्वशान्तिसंघेन च दिनस्यास्य समाचरणं समारब्धम् आसीत् ।