OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 14, 2023

 एकादशवयस्का बालिका स्नातकोत्तरपदवीं प्राप्तवती। अस्याः बौद्धिकमानं ऐन्स्टीनापेक्षया उन्नतम्।

मेक्सिको नगरे अधारा पेरेस् साञ्चस्  नाम बालिका एकादशतमे वयसि अभियांत्रिकशास्त्रे (Engineering) स्नातकोत्तरपदवीं प्राप्तवती। अस्याः लघुप्रतिभायाः बौद्धिकमानम् (intelligence Quotient ) आल्बर्ट ऐन्स्टीन्, स्टीफन् हॉकिङ्ग् इत्येतयोः अपेक्षया अधिकमस्ति।  उभयोः बुद्धिमानं १६० आसीत्। बालिकायाः अस्याः बुद्धिमानं १६२ भवति इति सि इ डि ए टि (CEDAT) संस्थया दृढीकृतः।अभियान्त्रिकशास्त्रविषये स्नातकोत्तरपदवीं प्राप्ता ओटिसं (Autism) नाम रोगाक्रान्ता बालिका विद्यालये अन्येषाम् अनादरेण बहूनि क्लेशानि अभिमुखीकृतवती। नासायाः बाह्याकाशयात्रिका भवितुम् इच्छति एषा बालिका। तृतीये वयसि एव बालिकायाम् ओटिसं नाम रोगः प्रत्यभिज्ञातः।