OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 9, 2023

 पञ्च संवत्सराभ्यन्तरे १.१४ कोटि कर्ममण्डलानि विनष्टानि भविष्यन्ति। ४४% कर्मकराणां प्रौद्योगिकपरिज्ञानं नास्ति।

आगामिनि पञ्च संवत्सराभ्यन्तरे विनष्टार्हाणां उद्योगानां संख्या , नूतनोद्योगावसराः, कर्ममण्डले जायामानानि परिवर्तनानि इत्यादीनि विशदीकृत्य विश्व - आर्थिक - संसदस्य ( world Economic forum ) 'फ्यूच्चर् जोब्स् रिप्पोर्ड २०२३' इत्यस्य प्रतिवेदनं बहिरागतम्। निर्मितबुद्धिः, चाट्ट् जि पि टि सदृशाः प्रौद्योगिकविद्याः च आगामिनि संवत्सरेषु कर्ममण्डलेषु कियन्मात्रं निर्णायकं भविष्यति इति सूचयति प्रतिवेदनमिदम्। आविश्वं ४५ राष्ट्रेषु ८०० संस्थासु १.१३ कोटि कर्मकराणां मध्ये कृतस्य सर्वेषणस्य फलमिदम्।