OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 8, 2021

 वातावरणव्यत्ययान् ज्ञातुं नूतनमार्गं आविष्कृतेभ्यः भौतिकवैज्ञानस्य नोबेल् पुरस्कारः।   


स्टोक्होम्> वातावरणव्यत्यय-सदृशान् सङ्कीर्णाः  समस्याः  प्रत्यभिज्ञातुं  क्षमतायुक्त प्रवचनं  प्रसारयितुं च पर्याप्तं नूतनमार्गं आविष्कृताः त्रयः वैज्ञानिकाः  २०२१ तमस्य भौतिकवैज्ञानस्य नोबेल् पुरस्कारेण समादृताः।   सुक्कुरो मनाबः. क्लोस् हासिल्मानः, जोर्जोपरीसि च भवन्ति एते। पुरस्कारराशेः ११.४ डोलर् धनस्य अर्धभागः सुक्कुरो मनाबः, क्लोस् हासिल्मानः इत्येताभ्यां लभते । शेषः भागः परीसिमहोदयाय लभते।

गुह्यं भौमवातावरणानि ज्ञातानि इत्यनेन मनुष्याणां प्रवर्तनानि कथं भूमेः वातावरणान् बाधते इति अवगन्तुं कृतेभ्यः अध्ययनेभ्यः भवति पुरस्कारः।  क्रमरहितान् पदार्थान् आकस्मिकान् प्रक्रियान् सङ्कीर्णसमस्याः प्रत्यभिज्ञातुं कृताध्ययनाय भवति परीसेः  पुरकारः॥