OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 7, 2021

 महानौकानां स्वच्छन्दतरणाय पर्याप्तं प्रथमलंबोर्ध्वसमुद्रसेतुः रामेश्वरे पाम्पन् सेतोः स्थाने निर्मीयते।

  नवदिल्ली> रामेश्वरस्थे नूतनसेतोः मनोहरचित्राणि प्रकाशयत् भारतीय रेल् संस्थया तथा रेल्मन्त्रिणा अश्वनी वैष्णवेन च। भारते निर्मितः प्रथमः लम्बोर्ध्वसेतुः भविष्यति एषः। सेतोः मध्यभागं पूर्णतया समुत्थाप्य महानौकानां सन्तरणाय व्यवस्था कल्प्यते। राष्ट्रे इदंप्रथमतया एव सेतोः मध्यभागोत्थापनक्षमः सेतुः निर्मीयते। आगामिनि मार्च् मासे सेतोः निर्माणं सम्पूर्णं भविष्यति इति प्रतीक्ष्यते।