OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 14, 2021

 द्विवयस्केभ्यः कोवाक्सिनं - निर्देशः दत्तः। 

नवदिल्ली> वर्षद्वयादारभ्य १८ वयोपर्यन्तेभ्यः बालकेभ्यः भारतबयोटेक् इत्यस्य कोविड्प्रतिरोधवाक्सिनं कोवाक्सिन् नामकम् आपत्कालीनोपयोगाय दातुं शास्त्रनैपुण्यसमित्या (Subject Expert Committee) निर्देशः कृतः। समित्याः निर्देशः अन्तिमानुज्ञायै भारतीय औषधनियन्त्रकमुख्याय [D C G I] समर्पितः। 

  यदा डि सि जि ऐ इत्यस्मात् अङ्गीकारः लप्स्यते ततः आरभ्य राष्ट्रे द्विवयस्कानां कृते दातुमनुज्ञां लभ्यमानं प्रथमं वाक्सिनं भविष्यति कोवाक्सिनम्।