OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, October 6, 2021

 राष्ट्रे इन्धनरूपस्य अङ्गारस्य दौर्लभ्यकारणेन ऊर्जोद्पादने समस्या भविष्यति इति आशङ्का। 

नवदिल्ली> ऊर्जोत्पादनस्य क्रमशः वर्धनं तथा खनयः सर्वे जले निमग्नाः इत्यस्मात् कारणात् राष्ट्रे अङ्कारस्य दौर्लभ्यं अतिरूक्षं जातम्। केवलं चतुर्दिनानि यावत् वैद्युतिम् उत्पादयितुं शक्यं अङ्कारसञ्चयमेव निलयेषु वर्तते। अर्धाधिकनिलयानि समीपदिवसेषु प्रवर्तनरहितानि भविष्यन्ति। एषा स्थितिः अनुवर्तते सति भारतस्य  साम्पत्तिकव्यवस्थां बाधिष्यते इति वैज्ञानिकाः वदन्ति।