OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 30, 2021

 'लैफ्' संघटनाय समान्तरनोबेल् पुरस्कारः 

स्टोक् होम्> स्वीडनस्थस्य मानवाधिकारसंघटनस्य "Right Livelihood" पुरस्कारः भारतस्थस्य पारिस्थितिकसंरक्षणसंघटनाय Legal Initiative for Forest & Environment (LIFE) नामकाय लब्धः। समान्तरनोबेल् इति कथ्यमानमिमं पुरस्कारम् अन्यैः त्रिभिः सन्नद्धप्रवर्तकैः सह अंशग्रहणं कारयति इदं संघटनम्। 

   महिलानां बालकानां च अधिकारसंरक्षणं, परिस्थितिसंरक्षणमित्यादिषु मण्डलेषु संघटनस्य योगदानं पुरस्कृत्य एवायं पुरस्कारः। नितियुक्ताभिः प्रक्रियाभिः भारतस्य परिस्थितिसंरक्षणाय प्रवर्तमानं लैफ् नामकमिदं संघटनं २००५ तमे एव स्थापितम्।