OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 18, 2021

 विख्यातः भौतिकशास्त्रज्ञः ताणु पद्मनाभः दिवंगतः। 

 


पूणे> विश्वप्रसिद्धः भौतिकशास्त्रज्ञः प्रोफ ताणु पद्मनाभः हृदयाघातेन पूणैय्यां स्वभवने दिवंगतः। ६४ वयस्कः सः केरलीयः अस्ति। 

   तापगतिमाधारीकृत्य सामान्यापेक्षिकता सिद्धान्तं विपुलीकृत्य भौतिकशास्त्राय सुप्रधानं योगदानं कृतवानयम्। नक्षत्र भौतिक प्रपञ्चविज्ञानीयशाखासु कृतहस्तः पण्डितः आसीत्। 

  भारतस्य पद्मश्रीपुरस्कारेण समादृतोऽयं केरलसर्वकारस्य परमोन्नतशास्त्रपुरस्कारेण 'केरलशास्त्रपुरस्कारेण' अधुनातनकाले सम्मानितवान्। आसीत्।