OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 25, 2021

मोदी-बैडनाभिमुखं सम्पन्नम् - नवयुगारम्भ इति राष्ट्रनेतारौ। 

वाषिङ्टण्> आगोलस्तरे उन्नीयमानाः भीषाः प्रतिरोद्धुं भारत-यू एसयोर्मध्ये वर्तमानः सम्पर्कः सुदृढतया अनुवर्तनीयः इति यू एस् राष्ट्रपतिः जो बैडनः तथा भारतप्रधानमन्त्री नरेन्द्रमोदी च स्पष्टीकृतवन्तौ। बैडनस्य राष्ट्रपतिप्राप्त्यनन्तरं प्रथमतया सम्पन्ने साक्षादभिमुखे भाषमाणौ आस्तां द्वौ नेतारौ। उभयोरपि राष्ट्रयोः सम्बन्धे नवयुगप्रसूतिरभवदिति ताभ्यामुक्तम्।  सौहार्दपूर्णे वातावरणे आसीत् 'वैट् हौस्' मध्ये सम्पन्ना चर्चा। 

    भारत-पसफिक् मण्डलं स्वतन्त्रं सुरक्षितं च कर्तुम् उभयमपि राष्टं प्रतिज्ञाबद्धमस्ति। किञ्च पर्यावरणपरिवर्तनं, आर्थिकसहयोगः, प्रतिरोध-सुरक्षामण्डले सहयोगः, अफ्गानिस्थान-चीनप्रकरणम् इत्येते विषयाः अपि चर्चाविधेयाः अभवन्।