OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 3, 2021

 वटुकच्चियम्मायाः कथा 


  Livesanskrit संघेन ब्लू पी पुस्तकप्रकाशकसंस्थायाः सहयोगेन प्रकाशिता चित्रसंयोजितकथा भवति वटुकच्चियम्मायाः कथा। पञ्चपुस्तकानाम्  एका श्रेणी भवति यक्षी कथाः। ग्राम्यकथाभ्यः अस्माकं मनस्सु गाढं पतितानां अभीष्टवरदायिनीनां देवतात्वमाप्तानां यक्षीणां कथाः एवास्यां श्रेण्यां प्रकाश्यन्ते।  तत्र प्रथमा कथा भवति वटुकच्चियम्मायाः कथा। 110 रूप्यकमूल्यात्मकमिदं पुस्तकं सप्तम्बर मासस्य दशमदिनाङ्कपर्यन्तं (10.9.21) प्राक्प्रकाशनमूल्येभ्यः 95 रूप्यकेभ्यः उपलभ्यतते। पुस्तकं प्राप्तुं अधोदत्तदूरवाणीसंख्यायां वाट्स् आप् द्वारा सम्पर्कः क्रियताम्।

http://wa.me/916282568917