OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 17, 2021

 भारते ६२% जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः। 

नवदिल्ली> राष्ट्रे १८ उपरिवयस्केषु ६२ प्रतिशतं जनाः कोविड्वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। ये मात्राद्वयमपि स्वीकृताः, ते प्रतिशतं २० इति सूच्यते। 

  वाक्सिनीकरणे केरलं हिमाचलप्रदेशश्च अग्रे वर्तेते।हिमाचले अशेषाः जनाः प्रथममात्रां स्वीकृतवन्तः। द्वितीयमात्रस्वीकृताः ३७% भवन्ति। केरले तु प्रममात्रास्वीकृताः ८६ % ,तथा द्वितीयमात्रामपि स्वीकृताः ३५% च भवन्ति। वाक्सिनस्वीकरणे तृतीयस्थानं तु उत्तराखण्डाय लभते।