OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 29, 2021

 कोवाक्सिनस्य WHO अङ्गीकारः विलम्बते।

नवदेहली> भारते निर्मितस्य कोवाक्सिनस्य आपत्कालिकोपयोगाय अनुज्ञा पुनरपि विलम्बते।  कोवाक्सिनस्य उत्पादकं भारत-बयोटेक् संस्थां प्रति विश्व-स्वास्थ्य- सङ्घटनम्  अधिक विवराणानि अपृच्छत्। अत एव वाक्सिनस्य अङ्गीकाराय अधिकः समयः  अवश्यकः स्यात् इति मन्यते। अयं विलम्बः विदेशेषु अध्ययनं कुर्वतः छात्रान् प्रतिकूलतया बाधते।  विश्व-स्वास्थ्य- सङ्घटनस्य अङ्गीकारः नास्ति इत्यनेन कोवाक्सिनः अन्यैः राष्ट्रैः नाङ्गीकृतः।  अङ्गीकाराय आवश्यकनि प्रमाणपत्राणि पूर्वं दत्तनि आसन् इति उद्पादकेन भारतबमोटेकेन पूर्वं प्रतिवेदितमासीत्। किन्तु विश्वस्वास्थ्य-सङ्घटनम् अधुना अधिक-प्रमाणानि विवरणानि च अपृच्छत्।