OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 25, 2021

नागरिकसेवापरीक्षाफलं प्रकाशितम् - शुभंकुमारः प्रथमस्थाने।

नवदिल्ली> यू पि एस् सि संस्थया आयोजितायाः २०२० वर्षस्य नागरिकसेवापरीक्षायाः फलं प्रकाशितम्। मुम्बई ऐ ऐ टीतः बिरुदपदं प्राप्तवते शुभं कुमाराय  प्रथमस्थानं लभते। नरवंशशास्त्रमासीत् तेन ऐच्छिकविषयरूपेण स्वीकृतम्। भोपाले मौलाना आसाद् नाषणल् इन्स्टिट्यूट्तः विद्युत्तन्तशास्त्रे बिरुदधारिणी जागृती अवस्ती द्वितीयस्थानं प्राप्तवती। 

   नागरिकसेवापरीक्षार्थं १०.४ लक्षम् अपेक्षकाः आसन्। ४.८२ लक्षं परीक्षिताः। जनुवरिमासे आयोजितायां मुख्यपरीक्षायां विजयं प्राप्तेषु 

१०,५६४ उद्योगार्थिषु २०५३ संख्याकाः अभिमुखाय चिताः। तेषु ७६१ उद्योगार्थिनः नागरिकसेवापरिशीलनाय चिताश्च।