OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, December 2, 2021

 विवादकार्षिकविधेयकम् अस्तं गतम्। 

नवदिल्ली> राष्ट्रपतेः हस्ताक्षरेण विवादकार्षिकविधेयकम् अस्तं गतम्। संसदा   अङ्गीकृते निरस्तविधेयके रामनाथ कोविन्दः हस्ताक्षरं कृतवान्। नवंबर् मासस्य नवदश (१९) दिनाङ्के गुरुनानाक जयन्ति दिने कार्षिकनियमानां प्रतिनिवर्तनं भविष्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तमासीत्। अनन्तरं समारब्धे शैत्यकालोपवेशने प्रथमदिने एव संसद् द्वयेन नियमनिरासाय विधेयकम् अङ्गीकृतम्। अनन्तरं विलम्बं विना राष्ट्रपतेः हस्ताक्षराय समर्पितं च।