OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 26, 2021

भारते पञ्चदशाधिकवयस्केभ्यः वाक्सिनं दातुं तथा स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्युपरिवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य संवर्धितमात्रां प्रदातुं च निश्चितः।

नवदिल्ली> राष्ट्रे १५ वयः आरभ्य१८ वयपर्यन्तं बालकेभ्यः जनुवरि तृतीयदिनादारभ्य सूचीप्रतिरोधवेध: प्रदास्यति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घोषितम्। ओमिक्रोण् व्यापनसन्दर्भेऽस्मिन् राष्ट्रं अभिसंबोधयित्वा भाषमाणः आसीत् सः। स्वास्थ्यप्रवर्तकेभ्यः षष्ठ्यधिकवयस्केभ्यः रोगिभ्यः च वाक्सिनस्य प्रतिरोधसंवर्धकमात्राम् दातुमपि निर्णयः कृतः। जनुवरि मासस्य दशमदिनादारभ्य संवर्धकमात्रां प्रदास्यति। षष्ठ्युपरिवयस्केभ्यः भिषग्वराणां निर्देशानुसारमेव संवर्धकमात्रां प्रदास्यति। भारतबयोटेक् संस्थया निर्मितं कोवाक्सिनं बालकेभ्यः दातुं डि सि जि ए संस्थया अङ्गीकारः प्रदत्तः आसीत्।