OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, December 14, 2021

 पूर्वं कोविड्रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति अध्ययनानि सूचयन्ति।

बेय्जिङ्> कोविड्वाक्सिनस्य मात्राद्वयं स्वीकृतेभ्यः तथा पूर्वं रोगबाधितेभ्यः ओमिक्रोण् विभेदात् दृढप्रतिरोधः लभते इति निरीक्षणेन दृढीकृतम्। परन्तु अन्येषां विभेदापेक्षया ओमिक्रोण् वैराणुः आपत्कारी भवति इति गवेषकैः परीक्षणनिरीक्षणेन दृढीकृतम्। चीनस्य अन्ताराष्ट्रियभक्षण -भेषज-नियन्त्रण-संस्थायाः ( National institute for food and drug controller) गवेषकैः एव अध्ययने भागं स्वीकृताः। एमर्जिङ् आन्ड् इन्फ़ेक्षन् जेणल् मध्ये एव अध्ययनफल-प्रतिवेदनम् प्रकाशितम्।