OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 23, 2021

संस्कृतस्य विद्वान् पण्डितः गुलामदस्तगीर-बिराजदार-महोदयः दिवङ्गतः।


 संस्कृतस्य विद्वान् पण्डितः गुलामदस्तगीर-बिराजदार-महोदयः दिवङ्गतः। महाराष्ट्रे सोलापूरनगरे पुत्रस्य गृहे आसीत् सः।

   आजीवनं सः संस्कृतसंवर्धनाय प्रयत्नरतः आसीत्। एतदर्थम् सर्वत्र देशे तस्य भ्रमणम् आसीत्। बहूनि पुस्तकानि सः रचितवान्। महाराष्ट्रे सर्वकारीयरचनायां संस्कृतसंघटकरूपेण सः कार्यं कृतवान्, पाठ्यपुस्तकमण्डल्याम् अध्यक्षत्वेन तेन महत्कार्यं कृतम्।  विश्वसंस्कृतप्रतिष्ठाने स महामन्त्री रुपेण कार्यं कृतवान्। प्रतिष्ठाने संस्कृतकार्ये सर्वदा तस्य मार्गदर्शनं प्रोत्साहनं च आसीत्। तस्य निर्गमनेन संस्कृतजगतः महती हानिः जाता अस्ति।

तस्य कुटुम्बे पुत्रः बदिउज्जमा बिराजदार, कन्याद्वयं, पौत्रादयाः च सन्ति। अद्य अन्त्ययष्टिः भविष्यति।