OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 24, 2021

 मेय् जूण् मासद्वये मूल्यमुक्तं भक्ष्यधान्यम्। 

   नवदिल्ली> निर्धनानां कृते मेय् जूण् मासयोः 'प्रधानमन्त्री गरीब् कल्याणान्नयोजना' इत्यभियोजनाप्रकारेण केन्द्रसर्वकारः मूल्यमुक्तं भोज्यधान्यं प्रदास्यति। प्रतिपुरुषं पञ्चकिलोपरिमितं धान्यमेव लभते। एतदर्थं सर्वकारः २६,००० कोटिरूप्यकाणि व्ययं करिष्यतीति केन्द्रशासनस्य भक्ष्य सामान्यवितरणविभागस्य कार्यदर्शिना सुधांशु पाण्डे इत्यनेन उक्तम्। 

  ८०कोटिजनाः अस्याः अभियोजनायाः गुणभोक्तारः भविष्यन्ति। राष्ट्रे कोविडस्य द्वितीयतरङ्गे अभिमुखीक्रियमाणे दरिद्राः पोषकाहारलब्धाः भवितव्या इति तेन सूचितम्।