OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 30, 2022

 युक्रेन् - आक्रमणं न्यूनीकरिष्यतीति रषिया।

कीव्> तुर्कीस्थे इस्ताम्बूले सम्पन्नायां शान्तिचर्चायाम् आश्वासपूर्णा प्रगतिः। कीव् चेर्णीव् क्षेत्रेषु आक्रमणं न्यूनीकरिष्यतीति रषियायाः प्रतिनिधिसंघे अन्तर्भूतः रक्षासहमन्त्री अलक्साण्टर् फोमिन् इत्यनेन निगदितम्। चर्चायां आशावहा प्रगतिरभूदिति मध्यस्थः तुर्कीराष्ट्रपतिः रजप् तय्यिप् इत्येषश्च प्रोक्तवान्। पुटिन-सेलन्की मेलनम् अचिरादेव भविष्यतीति चर्चायाः युक्रेनस्य प्रतिनिधिः डेविड् अराखामिया इत्यनेन उक्तम्। 

  'नाटो' समित्यामङ्गत्वमिति याचना युक्रेनेन त्यक्ता इति सूच्यते। किन्तु नाटोनियमस्य पञ्चमानुच्छेदमनुसृत्य राष्ट्रसुरक्षा आवश्यकीति युक्रेनस्य अपेक्षा। प्रतिसन्ध्यवस्थासु राष्ट्रैः परस्परसाह्यं करणीयमिति पञ्चमानुच्छेदस्य सत्ता।