OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, March 18, 2022

 विद्यालयीयछात्राणां धिषणावृत्तिपरीक्षा।


अनन्तपुरी> केरलराज्यस्य विद्यालयीय-संस्कृतछात्राणां धिषणावृत्तिपरीक्षायाः  विजयिभ्यः धिषणावृत्तिराशिः अस्मिन् वर्षेऽपि विद्यालयस्य वित्तलेखद्वारा दीयते इति प्रतिवेदनमस्ति। वर्षेऽस्मिन् परीक्षायाः मूल्यनिर्णये विशेषता आसीत्। प्रतिजनपदेषु शैक्षिकनिर्देशकानां केन्द्रीकृतसमीक्षणेन आसीत् मूल्यनिर्णयम्। छात्राणां वित्तलेखद्वारा एव धिषणावृत्तिराशि: वितीर्यते इति पूर्वं सूचितमासीत्। किन्तु कतिपयदिनाभ्यन्तरे वित्तलेखस्य सम्पादनं न शक्यते। मार्च् मासस्य अन्तिमसप्ताहात् पूर्वं धनविनिमयं करणीयम् इत्यतः भवति अयं निश्चयः।