OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 4, 2023

 भारतीयपरम्परायां गुरुमहत्वविषये राष्ट्रियसंगोष्ठी 

गुरु एव एकमात्रं तत्त्वं यत् जीवनस्य सर्वं अन्धकारं दूरीकर्तुं शक्नोति- "डा.नीरजतिवारी"

वार्ताहर:- कुलदीपमैन्दोला। उत्तरप्रदेश।

    जगद्गुरुरामभद्राचार्यदिव्यांगविश्वविद्यालय:, चित्रकूट:, उत्तर- प्रदेश:  तथाउत्तरप्रदेशसंस्कृतसंस्थानलखनऊ इत्यनयो: संयुक्ततत्वावधाने भारतीयपरम्परायां गुरुपूर्णिमामहोत्सवे राष्ट्रियसंगोष्ठी संजायते। कुलपति: प्रो.  डॉ. नीरजतिवारी, सहायकप्राध्यापक:, राष्ट्रीयसंस्कृतविश्वविद्यालयलखनऊ-परिसरतश्च, कुलसचिव: श्री: आर.पी. कार्यक्रमस्य शुभारम्भं कृतवन्त:। 

    विशेषातिथिः डॉ. नीरजतिवारी इत्यनेन अत्र उक्तं यत् गुरुपूर्णिमायाः अवसरे जनाः विभिन्नसाधुसन्तानाम् आश्रमं गत्वा गुरुचरणस्य पूजां कुर्वन्ति। संस्कृतेन गीतानि सङ्गीतेन पठितवन्तः । भारतीयपरम्परायां गुरुं सर्वोच्चं प्राधान्यं दत्तम् अस्ति। आषाढपूर्णिमायां गुरुपूजायाः परम्परा अस्ति। गुरु एव एकमात्रं तत्त्वं यत् जीवनस्य सर्वं अन्धकारं दूरीकर्तुं शक्नोति।

   कार्यक्रमस्य अध्यक्षः आदरणीयः कुलपतिः अवदत् यत् सर्वप्रथमं सर्वेषां शिक्षकाणां, कर्मचारिणां, छात्राणां च कृते भवान् अस्य विश्वविद्यालयस्य आजीवने कुलपतिं जगद्गुरु- रामभद्राचार्यं राज्यविश्वविद्यालयं भवितुं हार्दिकं अभिनन्दनं प्रेषयति। 

    भवन्तः सर्वे सन्ति अद्य अत्र वर्तमानम्। सः अवदत् यत् गुरुपूर्णिमादिने ब्यास जातः। तस्य दिव्यमहर्षिः जन्ममात्रेण युवकत्वेन वर्धिता। श्रीमद्भागवतपुराणं गुरुपूर्णिमादिने स्वशिष्यान् ऋषिभ्यः च कथितम्। गुरुतः मन्त्रजपं दीक्षां च गुरुपूर्णिमा श्रेष्ठम्। सर्वे गुरुदेवं प्रणामं कुर्वन्तु। मुख्यातिथिः डॉ. शिवानी शर्मा उक्तवान् यत् एषः कार्यक्रमः उत्तरप्रदेशसंस्कृतसंस्थानम् लखनऊ-जगद्गुरुरामभद्राचार्यदिब्याङ्गविश्वविद्यालययोः अद्भुतसङ्गमम् अस्ति। अस्माकं आगन्तुं अतीव सुन्दरम् आसीत्। संगठितकार्यक्रमस्य सफलतायै भवद्भ्यः सर्वेभ्यः शुभकामना। कार्यक्रमे  डॉ. किरणत्रिपाठी, डॉ. महेन्द्र: उपाध्याय:, डॉ. रजनीशसिंह:, डॉ. ज्योतिवैष्णव:, डॉ. शशिकांतत्रिपाठी, डॉ. रीनापाण्डेय:, मुकुंदपाण्डेय:, दलीपकुमार:, भविष्यमाथुर:, डॉ. नीतूतिवारी, डॉ. अम्बिकेशत्रिपाठी  महाविद्यालयप्रताबगढ़त:, एवं राष्ट्रीयसंगोष्ठ्या: कार्यक्रमसंयोजक: दीनबन्धुपाण्डेय: डा.मूलचंदशुक्ला,  डॉ. प्रमिला मिश्रा  आमंत्रितानां अतिथीनां स्वागतं कृतवती। धन्यवादज्ञापनं डॉ. विनोदकुमार: कृतवान् ।  कार्यक्रमस्य संयोजनं डॉ. गोपालमिश्रः कृतवान्।