OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, July 19, 2023

 मनुष्याणाम् आयुः वर्धयितुं तथा च वार्धक्यं  न्यूनीकर्तुम् उपायः संसिद्धः।

मसाच्चुसेट्स्> मनुष्याणां जर्जरादिकं न्यूनीकर्तुं शक्यम् औषधं प्रत्यभिज्ञातम् इति वैज्ञानिकाः वदन्ति। अमेरिक्कस्य हार्वार्ड् विश्वविद्यालयस्य वैज्ञानिकाः एव एवं वदन्ति। विशेष-औषधाणां षण्णां यथाविधिसंयोगेन नूतनस्य औषधस्य निष्पत्तिः समभवत्। जुलै मासस्य १२ तमे दिनाङ्के प्रकाशिते एजिङ् इति शोधपत्रिकायामेव औषधमधिकृत्य उल्लेखनं प्रकाशितम्। मूषिके वानरे च औषधस्य फलप्राप्तिरभवत्। अनेन औषधेन नेत्रयोः दर्शनक्षमता अपि वर्धते। अपि च वार्धक्य-सहजाः रोगाः अपि अनेन निराकर्तुं शक्यते।