OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 9, 2023

 वैश्विकशान्तिसूचिकायां भारतस्य अपि उन्नतिः। प्रथमस्थाने ऐस्लन्ड्

   आविश्वशान्तिसूचिकायां ऐस्लन्डस्य पुनरपि प्रथमस्थानं प्राप्तम्।  विश्वराष्ट्रेषु शान्तिमानस्य मूल्याङ्कनं कुर्वता इन्स्टिट्यूट् ओफ् इक्कणोमिक् आन्ट् पीस् इत्यनेन प्रकाशितस्य वैश्विकशान्ति मूल्याङ्कनस्य नूतनप्रतिवेदनमनुसृत्य आविश्वं शान्तिमाने ऊनत्वं रेखाङ्कितम्।२०२३ संवत्सरीयसूचनानुसारं विश्वस्मिन् अधिकशान्तिः रेखाङ्कितं राष्ट्रम् ऐस्लन्ड् भवति। २००८ तमात् संवत्सरादारभ्य ऐस्लन्ड् राष्ट्रम् एतस्यां पट्टिकायां प्रथमस्थानमावहन्नस्ति। पट्टिकायां भारतस्य स्थानं १२६ इत्यस्ति। विगते संवत्सरे १२८ तमः असीत्। पट्टिकायां अफगानिस्थानम् अन्तिमम् भवति।   १६३ राष्ट्राणि पट्टिकायामस्याम् अन्तर्भवन्ति।