OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, August 21, 2016

संस्कृत-सप्ताहः अद्य सम्पूर्णतामेति।
कालटी>  न केवलं भारते,विश्वस्य कोणे कोणे अपि संस्कृतवाराचरणम् अद्य संपूर्णमभवत्।  विविधैः कार्यक्रमैः नयनमनोहराणि आसन्। कार्यक्रमाः केरळे प्राधमिक-विद्यालयछात्राणां ओन् लैन् द्वारा संस्कृतवार्तावतरणं श्रद्धेयमासीत् विश्वे ऐदम् प्राथम्येन विद्यालय छात्राणां वार्ता वाचनं सम्प्रतिवार्तया आयोजितम्। कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयेन लघु चलनास्पर्धा आयोजयति च। संस्कृतभारतया आभारतं संस्कृत-संभाषणशिबिराणि च आयोजितानि। गुर्जर देशे देवसायूज्यं संस्कृतप्रतिष्ठापनेन आयोजितः संस्कृतसप्ताहाघोषः द्वाविंशे (22) दिने विविधैः कला कार्यक्रमैः सम्पूर्यते। भरतस्य विविधराज्यसर्वकारेणापि राज्यस्तरीय आचरणानि आयोजितानि। कानपुरस्य विक्रमाजीत सिम्हासनातन धर्मविद्यालयेन 11 मासात्मकस्य अनौपचारिक-संस्कृतकेन्द्रस्य उद्घाटनं कृतम् । लखनौ विश्वविद्यालये वाद विवाद प्रतियोगिता आसीत्।
एवं संस्कृतमहोत्सवः पुनरारम्भणाय विश्वे पूर्यते।