OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 6, 2016

असमराज्ये आतङ्कवाद्याक्रमणं - चतुर्दश मरणानि।
कोक्रजारः > असमराज्ये कोक्रजारनामकप्रदेशे जनसम्मर्दभूते आपणकेन्द्रे दुरापन्ने आतङ्कवादीनाम् आक्रमणे १४ जनाः मृत्युमुपगताः। विंशत्यधिकाः आहताः च।
   निरोधितसंस्थया नाषणल् फ्रण्ट् ओफ् बोडोलान्ट् इत्यनया एव आक्रमणं कृतमिति सूचना। मुखावरणं धृत्वा प्राप्ताः आतङ्कवादिनः जनसञ्चयान् प्रति भुषुण्डिप्रयोगम् अकुर्वन्। १२ जनाः तत्क्षणमेव मृताः।  भीकरेष्वेकः सुरक्षासेनया हतः।

गजं प्रत्यानेतुं त्रयांगसंघः बांग्लादेशे।
धाक्का - ब्रह्मपुत्र नद्यां जलोपप्लवे स्रवित्वा बंग्लादेशं प्राप्तं भारतीयगजं प्रत्यानेतुं द्वे राष्ट्रे मिलित्वा  प्रयत्नः आरब्धः।एतदर्थं सेवानिवृत्तस्य कस्यचन मुख्यवनपालकस्य नेतृत्वे त्रयांगसंघः बंग्लादेशे उत्तरजमालपुरे शारिशबारिनामकप्रदेशं प्राप्तः।
  मृगवैद्याः निद्रास्त्रप्रयोगविदग्धाश्च बंग्लादेशसर्वकारेण साहाय्यार्थं नियुक्ताः सन्ति। भारतं प्रत्यानेतुं न शक्यते तर्हि अस्माभिरेव गजः संरक्षितव्य इति धाक्कायाः मुख्यवनपालकः मुहम्मद यूनुस् अलिः उक्तवान्।

 विजय रूपाणिः गुजरातमुख्यमन्त्री।

अहम्मदाबाद् > गुजरातराज्यस्य नूतनमुख्यमन्त्रिरूपेण भाजपादलस्य राज्याध्यक्षः विजयरूपाणिः निश्चितः।

   नितिन् पटेलः उपमुख्यमन्त्रिः भविष्यति। भाजपा देशीयाध्यक्षः अमित् षा , केन्द्रमन्त्री नितिन् गट्करी, दलनेता सरोजपाण्डे इत्येतेषां सान्निध्ये सम्पन्ने उपवेशने एव ईदृशः निश्चय अभवत्।