OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 8, 2017

बोयिङ्  विमानं तथा वातलोकयानम्  च अतिक्रान्तुं स्वकीयेन जेट् विमानेन सह चैना ।।
 षाङ्हाय:> आगोलवत्करणकालघट्टे स्वकीयै: उत्पन्नै: लोकविपणिं जिता चैना   व्योमयानव्यवसायरङ्गेपि सान्निध्यं शक्तं करोति ।चैनया निर्मितं तद्देशीयं  यात्राजेट् विमानम्  इदंप्रथमतया  उड्डयनं  कृतम् । अशीति: (८० ) निमेषात्मकं डयनं समाप्य १६८ ( अष्टषष्ट्युत्तरशतम् )  यात्रिकाणां कृते सुसज्जं विमानम् भूमिं प्रत्यागत्य सुस्थितम् अभवत् । औषधादारभ्य यन्त्रमनुष्यपर्यन्तम् उत्पन्ननिर्माणाय आवलिस्थायाम् मेय्ड् इन् चैना  २०२५ (पञ्चविंशत्युत्तरद्विशतम् ) पद्धत्यां सुप्रधाननिर्मिति: एव जेट् विमानम् । चैनाया: वैयवसायिक  वायुयन्त्र निर्माण महाविधानेन ( कोमेर्स्यल्  एयर् क्राफ्ट् कोर्परेषन् ओफ् चैना  (कोमाक् ) ) सी ९१९  ( नवदशोत्तरनवशतम् )  जेट् विमानं निर्मितम् । २०२४ ( चतुर्विंशत्युत्तरद्विसहस्र् ) तमे  वर्षे लोके अतिबृहत्तरा व्योमयानविपणि:  इति स्थानम् अमरीकाम्  उल्लङ्घ्य चैना स्वायत्तीकुर्यात् ।