OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 18, 2020

 आगोलसंस्थानां विधानं कालोचितं भवितव्यं - नरेन्द्रमोदी। 

   नवदिल्ली> संयुक्तराष्ट्रसभा, अन्ताराष्ट्रनाणकनिधिः [ऐ एम् एफ्], लोकवाणिज्यसंस्था [W T O] , विश्वस्वास्थ्यसंघटनम् इत्येतेषां विधाने कालोचितं परिष्करणमावश्यकमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी। 'ब्रिक्स्' राष्ट्राणां शिखरसम्मेलने भाषमाणः आसीत्सः। 

  आतङ्कवादः अतिबृहदागोलविषयः इति नरेन्द्रमोदिना प्रस्तुतम्। सर्वाणि राष्ट्राणि मिलित्वा अभियोद्धुं सज्जानि भवेयुरिति मोदी उक्तवान्।