OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 25, 2020

संस्कृतं जनभाषा भवेत् आमुखपटलसमूहेन संस्कृत बालगीत प्रतियोगिताया: आयोजनम्

       संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले; संस्कृतं जनभाषा भवेत् इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य अस्मिन् वर्षे बालानां कृते; संस्कृत बालगीत प्रतियोगिता इत्या: आयोजनं संस्कृतं जनभाषा भवेत् समूहेन कृतम्। प्रतियोगितायां सम्पूर्ण भारतदेशात् २१ बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतगीतं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। अस्यां प्रतियोगितायां प्रथमं स्थानं भावनगर, गुजरातत: बालिका व्यास प्रियांशी (७ वय:), द्वितीयं स्थानं औरंगाबाद, महाराष्ट्रत: बालक: अर्जुन सुशांत: ( ७ वय:), तृतीयं स्थानं श्रीगंगानगर, राजस्थानत: बालक: हेमन्त जोशी: (५ वय:) प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: स्वीकृतवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि मेलिष्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजक: रा. ई. का. कोटद्वारे सहायकसंस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदय: प्रथमद्वितीयतृतीयविजेतृभ्य: क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगिताया: आयोजकौ समूहस्य सञ्चालक: दीपकः शास्त्री, सूरतत: प्रकाशितं दैनिकसंस्कृतसमाचारपत्रं विश्वस्य वृत्तान्त: च स्त:।