OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 23, 2020

 आयुर्वेदभिषग्वरेभ्यः शल्यचिकित्सायैः अनुज्ञा। ऐ. एम्. ए. विप्रतिपत्तिः प्रकाशिता। 

 नवदिल्ली> भारते इतःपरं आयुर्वेदभिषग्वरेभ्यः सार्वजनिक-शल्यचिकित्सायैः अनुज्ञा प्रदत्ता। बिरुदानन्तर-बिरुद-धारिभिः श्रोत्र-नासा -गल-अस्थि-नेत्रदन्तेभ्यः शल्यचिकित्सां कर्तुं शक्यते। २५वर्षाणि यावत् अयुर्वेदभिषग्वराः लघु शल्यक्रिया: कुर्वन्तः सन्ति। नियमानुसारं भवति इयं शल्यक्रियानुमतिः इति बोधयितुमेव नूतनम् इदं विज्ञापनम् इति भारतीयौषधविज्ञानीय आयोगस्य अध्यक्षेण उक्तम्। नियमानुसारं शल्यकियायाः अनुशीलनपाठः अपि पाठ्यप्रणाल्यां निवेष्टुं प्रक्रमाः समारप्स्यते इति विज्ञप्तम्।  किन्तु आयुर्वेदभिषगवरेभ्यः शल्य-क्रियायां सन्दर्भः दत्तः इत्यतः ऐ एम् ए वि प्रतिपत्तिः प्रकाशिता।